________________
[ श्रीस्याद्यन्तरत्नाकरे-इकारान प्रकरणम् ]
खीलिङ्गे तु —
"1
" नारी सखी पगू श्वश्रू [ २, ४, ७६ ] इति सूत्रेण सखि शब्दात् सखशब्दाच्य बहुव्रीहेर्डी निपात्यते; तेन 'सखी' इति दीर्घ-ईकारान्तर प्रकृतिः ॥ सह खेन वर्तर्ते या साऽपि 'सखी' । निपातनसामर्थ्यात् धवयोगेsपि । 'सखी' इत्यस्य रूपाणि तत्साधनिका व वक्ष्यमाण 'नदी' (२२५) शब्दवद्बोध्या ॥
1
१३८
वि०
प्र०
O
तृ०
च०
प०
प०
स०
सं०
एकव०
सखि
प्र०
नपुंसकलिङ्ग तु—
द्विव०
संखिनी
"
,"
संख्या, सखिना सखिभ्याम्
सख्ये, सखिने सख्युः, सखिनः
वि० एकव
"
"?
सख्यौ, सखिनि
""
"
"
सख्योः, सखिनोः सखीनाम्
,,
सखिषु हे सखे, हे सखि, हे सखिनी हे सखीमि साधनिका - " वान्यतः पुमांष्टादौ स्वरे " [ १, ४, ६२ ] इति Farst rat jaraisत्र वा बोध्यः । पुंवद्भावपक्षे पुंल्लिङ्गवत् - अन्यत्र त्वं बिना 'वारि ' ' (१७८) वत्साध्यम् ॥
(१८१) इकारान्तो विशेषणवाचकः 'प्रियसखि ' शब्दः । तत्र पुंल्लिङ्गे -
( प्रियः सखा यस्य सः प्रियसखा )
faeo
प्रियसखायौ
प्रियसखा
प्रियसखायम्
"
बहुव०
י
सखीन
"
सखिभिः सखिभ्यः
बहुव०
प्रियसखायः प्रियसखीन्