SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-इकारान प्रकरणम् ] खीलिङ्गे तु — "1 " नारी सखी पगू श्वश्रू [ २, ४, ७६ ] इति सूत्रेण सखि शब्दात् सखशब्दाच्य बहुव्रीहेर्डी निपात्यते; तेन 'सखी' इति दीर्घ-ईकारान्तर प्रकृतिः ॥ सह खेन वर्तर्ते या साऽपि 'सखी' । निपातनसामर्थ्यात् धवयोगेsपि । 'सखी' इत्यस्य रूपाणि तत्साधनिका व वक्ष्यमाण 'नदी' (२२५) शब्दवद्बोध्या ॥ 1 १३८ वि० प्र० O तृ० च० प० प० स० सं० एकव० सखि प्र० नपुंसकलिङ्ग तु— द्विव० संखिनी " ," संख्या, सखिना सखिभ्याम् सख्ये, सखिने सख्युः, सखिनः वि० एकव " "? सख्यौ, सखिनि "" " " सख्योः, सखिनोः सखीनाम् ,, सखिषु हे सखे, हे सखि, हे सखिनी हे सखीमि साधनिका - " वान्यतः पुमांष्टादौ स्वरे " [ १, ४, ६२ ] इति Farst rat jaraisत्र वा बोध्यः । पुंवद्भावपक्षे पुंल्लिङ्गवत् - अन्यत्र त्वं बिना 'वारि ' ' (१७८) वत्साध्यम् ॥ (१८१) इकारान्तो विशेषणवाचकः 'प्रियसखि ' शब्दः । तत्र पुंल्लिङ्गे - ( प्रियः सखा यस्य सः प्रियसखा ) faeo प्रियसखायौ प्रियसखा प्रियसखायम् " बहुव० י सखीन " सखिभिः सखिभ्यः बहुव० प्रियसखायः प्रियसखीन्
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy