________________
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
सखिभ्याम्
सख्या सख्ये
सखिभिः सखिभ्यः
च.
सख्युः
।
सख्यो
सखीनाम् स० सख्यो
सखिषु सं० हे सखे हे सखायौ हे सखायः
साधनिका-सखि+सि="ऋदुशनस्पुरुदंशोऽनेहसश्च सेडाः " [३, ४, • ४४ ] इति सिस्थाने डा इत्यादेशे सति ( डा इत्यत्र डकार इत्-अत एव ) 'सखि+आ' इति जाते “डित्यन्यस्वरादेः" [२, १, ११४] इति 'व्यपदेशिवदेकस्मिन्' इति न्यायबलाद् इकारस्य लुकि 'सखा' इति ॥ सखि+औ, जस्, . अम्="सल्युरितोऽशावत्" [१, ४, ८३] इति सखिशब्दस्य इकारस्य ऐकारादेशे " एदैतोऽयाय " [., २, २३] इति ऐकारस्य 'आय' इत्यादेशे सति 'सखायौ' २, सखायः, सखायम् ॥ सखि+शस्(अस्)="शसोऽता सच नः पुंसि " [१, ४, ४९] इति दीर्घत्वे सस्य नस्वे च 'सखीन्' । सखि+टा, (भा,ए)="न नाडिदेत् " [., ४, २० ] इति सूत्रेण टावचनस नादेशो, हिति परे एकारच न स्यात् । तथा च " : पुंसि ना " [१, १, २४ ] " हित्यदिति " [., ४ २३ ] इति सूत्रद्वयं बाधितमनेन; अत एव "इव
दे." [., २, २१ ] इति यस्खे सति-'सख्या, सस्ये' इति ॥ सखि+ सि(अस्),कस्(अस)=" इव दे." [१, २, २१ ] इति ( खि-इत्यस्य इकारख यस्ये "खितिखीतीय उर्" [१,४, १६] इति परयोसिसोः स्थाने 'उ' इत्यादेशे रेफस्य विसर्गे च सति 'सल्युः २॥ सखि+6(इ)" केवलसखिपतेरौः " [., ४, २६ ] इति के औः स्यात्, तदनु इत्वस्य यस्वे 'सल्यौ । सम्बोधने सौ " ऋदुशनस्. " [१, ४, ८४] इति सेडा न स्यात्, सम्बोधनसेस्तनाग्रहणात् ; किन्तु “ हसख गुणः " [., ४,४१] इति गुणे सति 'हे सखे ॥ शेषा साधनिका सुगमा स्वधियाबसेया