SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] सखिभ्याम् सख्या सख्ये सखिभिः सखिभ्यः च. सख्युः । सख्यो सखीनाम् स० सख्यो सखिषु सं० हे सखे हे सखायौ हे सखायः साधनिका-सखि+सि="ऋदुशनस्पुरुदंशोऽनेहसश्च सेडाः " [३, ४, • ४४ ] इति सिस्थाने डा इत्यादेशे सति ( डा इत्यत्र डकार इत्-अत एव ) 'सखि+आ' इति जाते “डित्यन्यस्वरादेः" [२, १, ११४] इति 'व्यपदेशिवदेकस्मिन्' इति न्यायबलाद् इकारस्य लुकि 'सखा' इति ॥ सखि+औ, जस्, . अम्="सल्युरितोऽशावत्" [१, ४, ८३] इति सखिशब्दस्य इकारस्य ऐकारादेशे " एदैतोऽयाय " [., २, २३] इति ऐकारस्य 'आय' इत्यादेशे सति 'सखायौ' २, सखायः, सखायम् ॥ सखि+शस्(अस्)="शसोऽता सच नः पुंसि " [१, ४, ४९] इति दीर्घत्वे सस्य नस्वे च 'सखीन्' । सखि+टा, (भा,ए)="न नाडिदेत् " [., ४, २० ] इति सूत्रेण टावचनस नादेशो, हिति परे एकारच न स्यात् । तथा च " : पुंसि ना " [१, १, २४ ] " हित्यदिति " [., ४ २३ ] इति सूत्रद्वयं बाधितमनेन; अत एव "इव दे." [., २, २१ ] इति यस्खे सति-'सख्या, सस्ये' इति ॥ सखि+ सि(अस्),कस्(अस)=" इव दे." [१, २, २१ ] इति ( खि-इत्यस्य इकारख यस्ये "खितिखीतीय उर्" [१,४, १६] इति परयोसिसोः स्थाने 'उ' इत्यादेशे रेफस्य विसर्गे च सति 'सल्युः २॥ सखि+6(इ)" केवलसखिपतेरौः " [., ४, २६ ] इति के औः स्यात्, तदनु इत्वस्य यस्वे 'सल्यौ । सम्बोधने सौ " ऋदुशनस्. " [१, ४, ८४] इति सेडा न स्यात्, सम्बोधनसेस्तनाग्रहणात् ; किन्तु “ हसख गुणः " [., ४,४१] इति गुणे सति 'हे सखे ॥ शेषा साधनिका सुगमा स्वधियाबसेया
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy