________________
१३६
[श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
स्त्रीलिङ्गे तु"मति' (१७७) शब्दवत् सर्व बोध्यम् । किन यदा "इतोऽक्त्यर्थात्" [ २, ४, ३२ ] इति ङीः स्यात्तदा स्त्रियां 'शचि' इति प्रकृतिः, तद्रूपाणि वक्ष्यमाण 'नदी' ( २२५ ) शब्दवदवसेयानि ॥
नपुंसकलिङ्ग तुवि०एकव०
द्विव०
बहुव० ० शुचि शुचिनी
शुचीनि
शुचिना शुचिभ्याम् शुचिभिः शुचये, शुचिने ,
शुचिभ्यः शुचेः, शुचिनः १० , शुच्योः, शुचिनोः शुचीनाम् स.. शुचौ, शुचिनिः
शुचिषु सं० हे शुचे, शुचि; हे शुचिनी शुचीनि एवम्-सुगन्धि, दीर्घागुलि-प्रमुखा इकारान्ता विशेषणरूपाः शब्दा बोध्याः॥ - साधनिका-" वान्यतः पुमांष्टादौ स्वरे " [1, ४. ६२ ] इति सूत्रेण (यो नाम्यन्तः शब्दो विशेष्यवशान्नपुंसकः स) स्वरादौ टादौ परे पुंवद् विकल्पेन भवति । तेन पुंवद्भावपक्षे नागमाभावात् स्वरादौ टादौ परे 'मुनि' ( १७५ ) शब्दवत् ; शेषं सर्व 'वारि' ( १७९ ) शब्दवज्ज्ञेयम् , अपि तु गत्वाभावोऽत्र सर्वत्र वाच्यः ॥ " (१८०) इकारान्तस्त्रिलिङ्गकः 'सखि शन्दः । तत्र पुंल्लिङ्गवि० एकव० द्विव०
. बहुव० प्र.. सखा , सखायौ
सखायः: द्वि० सखायम् . .
सखीन्