SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १३४ [श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] (१७८) इकारान्तो नपुंसकलिङ्गः 'वारि' शब्दः ।। वि० एकव. द्विव० प्र० वारि वारिणी वारीणि बहुव०. वारिणे ष. " पारिणा वारिभ्याम् वारिभिः वारिभ्यः वारिणः वारिणोः वारीणाम् स. वारिणि वारिषु सं० हे वारे, हे वारि; हे वारिणी हे वारीणि ___ साधनिका-वारि+सि, अम्="अनतो लुप्" [ १, ४, ५९ ] इति स्थमो पि 'वारि' २ ॥ वारि-|-औ=" औरी" [१, ४, ५६ ] इति औकारस्य ईकारे “ अनामस्वरे नोऽन्तः " [१, ४, ६४ ] इति नेऽन्ते सति “ रघुवर्णा० " [ २, ३, ६३ ] इति नस्य णत्वे च 'वारिणी' २ ॥ वारि--जस, शस् (अस)=" नपुंसकस्य शि: " [ १, ४, ५५ ] इति जस्शसोः 'शि' इत्यादेशे " स्वराच्छौ " [१. ४, ६५ 1 इनि नेऽन्ते सति 'वारिन्+इ' इति जाते " इन्हनुपूषा. " [१, ४, ८७ ] इति सूत्रेण दीर्घस्वप्राप्तावपि 'लाक्षणिकप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' इति न्यायेमुनि-रात्रि-यष्टिभ्यः, कटि-श्रोणिप्रभृतिप्राण्यङ्गवाचिभ्यः, तिवर्जितकृदन्तेभ्यश्चेका. रन्तेभ्य इच्छन्ति नान्येभ्यः। तन्मते शोभनो गन्धो यस्याः सा सुगन्धिः सुर• भिंगन्धिः, निर्गता कौशाम्ब्या निष्कौशाम्बिः अणिः, शाणिः-इत्यादिषु न भवति । क्तिमात्रवर्जनाच्च-अकरणि, अजननि, ज्यानि, ग्लानि प्रभृतिषु न प्रतिषेधः, अत एव तेषां मते अकरणिप्रभृतिष्वपि डी वा भवतीति । स्वमते तु क्तिप्रत्यया. न्तस्य क्त्यर्थप्रत्ययान्तस्य च वर्जनात् क्तिप्रत्ययान्तेभ्यो मति-बुद्धिप्रभृतिभ्यः, क्त्यर्थप्रत्ययान्तेभ्योऽकरणिप्रभृतिभ्यश्च डीप्रत्ययो विकल्पेन न भवतीति भावः ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy