SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ [ श्रोस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् 1 (१७६) इकारान्तः पुंल्लिङ्गः 'ऋषि' शब्दः । एकव० द्विव बहुव० प्र. ऋषिः ऋषी ক্ষমথঃ द्वि० ऋषिम ऋषीन् : तृ ऋषिणा ऋषिभ्याम् ऋषिमिः च० ऋषये " ऋषिभ्यः ऋषः । ऋष्योः ऋषीणाम् स. ऋषौ কাবিন্তু सं० हे ऋषे हे ऋषी हे ऋषयः एवम्-महर्षि, रवि, गिरि, सूरि, हरि, अद्रि, सौरि, अरि, दानवारिप्रमुखाः । . साधनिका तु 'मुनि' (१७५) शब्दवदेवावसेया; अपि तु तृतीयैकवचने षष्ठीबहुवचने च “रपृवर्णा०' [ २, ३, ६३ ] इति णत्वविशेषो बोध्यः । (१७७) इकारान्तः स्त्रीलिङ्गः 'मति' शब्दः । वि० एकव० द्विव बहुव० प्र. मतिः मती . मतयः द्वि० मतिम् मतीः । मत्या मतिभ्याम् । मतिभिः च० मत्य, मतये , मतिभ्यः प० . मत्याः , मतेः ". प. , , मत्योः मतीनाम . स. मत्याम्, मतो मत्योः मतिषु - हे मते, हे मती हे मतयः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy