________________
[ श्रोस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् 1 (१७६) इकारान्तः पुंल्लिङ्गः 'ऋषि' शब्दः । एकव०
द्विव बहुव० प्र. ऋषिः
ऋषी ক্ষমথঃ द्वि० ऋषिम
ऋषीन् : तृ ऋषिणा ऋषिभ्याम् ऋषिमिः च० ऋषये
"
ऋषिभ्यः ऋषः ।
ऋष्योः ऋषीणाम् स. ऋषौ
কাবিন্তু सं० हे ऋषे हे ऋषी हे ऋषयः
एवम्-महर्षि, रवि, गिरि, सूरि, हरि, अद्रि, सौरि, अरि, दानवारिप्रमुखाः । . साधनिका तु 'मुनि' (१७५) शब्दवदेवावसेया; अपि तु तृतीयैकवचने षष्ठीबहुवचने च “रपृवर्णा०' [ २, ३, ६३ ] इति णत्वविशेषो बोध्यः ।
(१७७) इकारान्तः स्त्रीलिङ्गः 'मति' शब्दः । वि० एकव० द्विव बहुव० प्र. मतिः
मती . मतयः द्वि० मतिम्
मतीः । मत्या मतिभ्याम् । मतिभिः च० मत्य, मतये ,
मतिभ्यः प० . मत्याः , मतेः ". प. , , मत्योः
मतीनाम . स. मत्याम्, मतो मत्योः मतिषु - हे मते, हे मती
हे मतयः