________________
निशा ।
निशया
१२४ [श्रोस्याद्यन्तरत्नाकरे-आकारान्तं प्रकरणम् ].
मतान्तरे तु
(पाणिनीयमतानुसारीणि रूपाणि ) वि० एकव०
द्विव०
बहुव० प्र. निशा
_ निशे निशाः
निशः । , निशाम्
निशाः। निड्भ्याम् । निभिः निज्भ्याम् ।
निभिः निशाभ्याम् । निशाभिः)
निड्भ्यः ) निशे ।
निज्भ्यः । निशायै
निशाभ्यः) निशः । निशायाः
निशोः । निशाम् । निशयोः निशानाम् ।
निटत्सु, निशि
निच्छु, । . निशायाम्।
निशासु मन हे निशे
हे निशाः . पाणिनिमते तु-म्यामि 'निश' इत्यादेशे " श्वे० [८, २, ३६ पा० सू० ] त्यादिना षत्वे जश्त्वे च 'निड्भ्याम्' इति । धातोरेव शकारस्य षत्वपक्षे जश्त्वे च 'निज्भ्याम्' इति ॥
न चात्र कुत्वं स्यादिति वाच्यम् ? जश्त्वं प्रति कुत्वस्यासिद्धत्वात् । . केचित्तु-भ्यामि 'निग्भ्याम् ३,' भिसि 'निम्भिः,' भ्यसि 'निरभ्यः २' सुपि तु 'निक्षु' इतीच्छन्ति ॥
.
निट्सु,
निच्शु,