SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ निशा । निशया १२४ [श्रोस्याद्यन्तरत्नाकरे-आकारान्तं प्रकरणम् ]. मतान्तरे तु (पाणिनीयमतानुसारीणि रूपाणि ) वि० एकव० द्विव० बहुव० प्र. निशा _ निशे निशाः निशः । , निशाम् निशाः। निड्भ्याम् । निभिः निज्भ्याम् । निभिः निशाभ्याम् । निशाभिः) निड्भ्यः ) निशे । निज्भ्यः । निशायै निशाभ्यः) निशः । निशायाः निशोः । निशाम् । निशयोः निशानाम् । निटत्सु, निशि निच्छु, । . निशायाम्। निशासु मन हे निशे हे निशाः . पाणिनिमते तु-म्यामि 'निश' इत्यादेशे " श्वे० [८, २, ३६ पा० सू० ] त्यादिना षत्वे जश्त्वे च 'निड्भ्याम्' इति । धातोरेव शकारस्य षत्वपक्षे जश्त्वे च 'निज्भ्याम्' इति ॥ न चात्र कुत्वं स्यादिति वाच्यम् ? जश्त्वं प्रति कुत्वस्यासिद्धत्वात् । . केचित्तु-भ्यामि 'निग्भ्याम् ३,' भिसि 'निम्भिः,' भ्यसि 'निरभ्यः २' सुपि तु 'निक्षु' इतीच्छन्ति ॥ . निट्सु, निच्शु,
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy