SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२२ [श्रास्याद्यन्तरत्नाकरे-आकारान्तं प्रकरणम् ] निशे [ २, ४, ५९ ] इत्यनेन धवयोगे ( पतियोगे ) विधीयमानडीप्रत्ययो न भवति, अपि तु तेषामजादिपाठादाबेव भवति । पूर्वापहाणा, अपरापहाणा, सम्प्रहाणा, ( परप्रहाणेत्यप्यन्ये ) इति शब्दत्रयेष्वपि टिल्लक्षणस्य डीप्रत्ययस्यापवाद आप स्यादजादित्वात् । त्रीणि फलानि समाहृतानि-त्रयाणां फलानां समाहारो वा-त्रिफला-इत्यत्र "द्विगोः समाहारात्" [२, ४, २२ ] इति द्विगुलक्षणडीप्रत्ययस्य प्राप्तावप्यजादिपाठादाबेव भवतीति-द्वाविंशतेः शब्दानां रूपाणि (साधनिका च) दयाशब्दवदेवावसेयानि ॥ ___ क्रुश्चा-उष्णिहा-देवविशा-इति शब्दत्रये व्यञ्जनान्तत्वेनाऽनकारान्तस्वेऽप्यजादित्वादाप्भवतीति । रूपाणि दयावत् । (१६६) आवन्तः स्त्रीलिङ्गः 'निशा' शब्दः । (स्वमते) वि. एकव द्विव० . बहुव० प्र. निशा निशाः द्वि० निशाम् निशः, निशाः तृ• निशा, निशया; निभ्याम्, निशाभ्याम् ; निभिः, निशाभिः च० निशे, निशायः , , निज्भ्यः, निशाभ्यः प. निशः, निशायाः , , , , १० ., , निशोः, निशयोः; निशाम्, निशानाम् स० निशि, निशायाम् , , , निच्छु, निशु, निशासु हे निशे हे निशाः ___ अत्र " पात्रादिवर्जितादन्तोत्तरपदसमाहारे। द्विगुरक्षाबन्तान्तो वाऽन्यस्तु सर्वो नपुंसकः ॥ ५ ॥" इति लिङ्गानुशासनवचनात्-पात्रादिवर्जितमकारान्तमुत्तरपदं यस्य स द्विगुः, समाहारे स्त्रीलिङ्गत्वमवाप्नोति ॥ ३ अन्ये तु क्रुञ्चानालभेत-उष्णिहककुभौ-देवविशश्च मनुष्य-इति प्रयोगदर्शनात्-अकारान्ता एवैत इति मन्यन्ते । .
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy