SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १२० [श्रीस्याद्यन्तरत्नाकरे-आकारान्तं प्रकरणम्] . अत्र 'हाहाहूहूश्चैवमाया गन्धर्वास्त्रिदिवौकसाम्' इत्यमरवचनाद् गन्धर्व वाचकत्वेन धातुस्वाभावात् हाहा शब्दस्याकारस्य लोपो न भवति । 'हा' इति शोकव्यञ्जकशब्दं जहातीति विग्रहे च विच्प्रत्यये आकारस्य लोपो भवतीति विभावनीयम् ॥ लोपे तु स्वमतानुसारीणि रूपाणि भवन्तीति विशेषः ॥ (१६५) आवन्तः स्त्रीलिङ्गः 'दया' शब्दः । वि० एकव० द्विव० बहुव० दया दये दयाः दयाम् दयया दयाभ्याम् दयाभिः दयायै दयाभ्यः दयायाः ष० , दययोः दयानाम् दयायाम् सं० हे दये हे दये हे दयाः एवम्-माला, शाला, पद्मा, ४वाचा, श्रद्धा, कृपा, करुणा, गङ्गा, रमा, त्रिशला, विद्या-प्रमुखाः ॥ साधनिका-दय+आप् (आ)=दया ॥ दया+सि="दीर्घड्याब्व्यञ्जनात्सेः" [१, ४, ४५ ] इति सेलुकि 'दया' ॥ दया+औ="औता" [१, ४, २०] इत्याकारौकारस्थाने एत्वे 'दये २ ॥ दया+जस् ( अस् )=" समानानां तेन दीर्घः ” [ १, २, १] इति दीर्घत्वे, सस्य रुत्वे विसर्गे च 'दयाः ॥ दया+अम्=" समानादमोऽतः" [१, ४, ४६ ] इत्यमोऽकारस्य लुकि 'दयाम्' ॥ दया+शस् (अस्)=" शसोऽता सश्च नः पुंसि" [, ४, ४९] दयासु x ‘वष्टि भागुरि रलोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥१॥' इति भागुरिमतेन व्यञ्जनान्तादपि आप भवतीति ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy