SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-आकारान्तं प्रकरणम् ] ११९ हाहोः (१६४) आकारान्तः पुंल्लिङ्गः 'हाहा' शब्दः । (स्वमते.) एकव० द्विव० बहुव० हाहाः हाही हाहाः हाहाम् हाहा हाहाभ्याम् हाहाभिः हाहे हाहाभ्यः हाहः हाहाम् स० हाहि हाहासु सं० हे हाहाः हे हाही . हे हाहाः ___ " ओहांगतौ । हाशब्दं जिहीते गीतकाले कर्तव्यतया आप्नोतीति विच "-इति लघुन्यासकारवचनम् ॥ अत्र अघुट्स्वरे “ लुगातोऽनापः " [२, १, १० ] इत्यन्त्याकारस्य लुग्भवतीति ॥ मतान्तरे तुवि० एकव० द्विव० बहुव० हाहाः हाहौ हाहाः हाहान् हाहा हाहाभ्याम् हाहाभिः हाहै हाहाभ्यः हाहाः हाहाम् हाहे हाहासु सं० हे हाहाः हे हाही हे हाहाः इमानि रूपाणि पाणिनीयादिमतानुसारीणि । हाहाम् हाहीः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy