________________
[ श्रीस्याद्यन्तरत्नाकरे-आकारान्तं प्रकरणम् ]
११९
हाहोः
(१६४) आकारान्तः पुंल्लिङ्गः 'हाहा' शब्दः । (स्वमते.) एकव० द्विव०
बहुव० हाहाः हाही
हाहाः हाहाम् हाहा
हाहाभ्याम् हाहाभिः हाहे
हाहाभ्यः हाहः
हाहाम् स० हाहि
हाहासु सं० हे हाहाः
हे हाही . हे हाहाः ___ " ओहांगतौ । हाशब्दं जिहीते गीतकाले कर्तव्यतया आप्नोतीति विच "-इति लघुन्यासकारवचनम् ॥ अत्र अघुट्स्वरे “ लुगातोऽनापः " [२, १, १० ] इत्यन्त्याकारस्य लुग्भवतीति ॥
मतान्तरे तुवि० एकव०
द्विव०
बहुव० हाहाः
हाहौ
हाहाः
हाहान् हाहा
हाहाभ्याम् हाहाभिः हाहै
हाहाभ्यः हाहाः
हाहाम् हाहे
हाहासु सं० हे हाहाः हे हाही
हे हाहाः इमानि रूपाणि पाणिनीयादिमतानुसारीणि ।
हाहाम्
हाहीः