SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे - आकारान्तं प्रकरणम् ] ॥ श्रीभटेवा पार्श्वनाथाय नमो नमः ॥ अथ आकारान्तं प्रकरणम् (१६३) आकारान्त पुंल्लिङ्गो विशेषणवाचकः 'विश्वपा' शब्द: । ( विश्वं पाति रक्षतीति विचि विश्वपाः ) द्विव० विश्वपौ वि० एकव० प्र० विश्वपाः द्वि० विश्वपाम् तृ० विश्वपा च० विश्वपे प० विश्वपः ष० स०. सं० हे विश्वपाः "" विश्वपि د. विश्वपाभ्याम् " "9 विश्वपणेः १७ हे विश्वपौ बहुव० विश्वपा: विश्वपः * विश्वपाभिः विश्वपाभ्यः ११७ " विश्वपाम् विश्वपासु हे विश्वपाः एवम् तीर्थफा, धर्मपा, सोमपा, क्षीरपा, कीलालपा, धूम्रपा, शङ्खध्मा, लोहध्मा, धर्मत्रा, शुभंया-प्रमुखाः । x विशेषणवाचकशब्दानां विशेष्य वाचकशब्दवल्लिङ्गादिव्यवस्था, यदाह"यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेष्यस्य । तल्लिङ्गं तद्वचनं सैव विभक्तिर्विशेषणस्यापि ॥ १ ॥ " 5 विश्वपा+शस् (अस्)=“लुगातोsनापः " [२, १, १०] इति आकारस्य लुकि 'विश्वपः' । एवमग्रे स्वरादौ आकारलुग् बोध्यः ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy