________________
[ श्रीस्याद्यन्तरत्नाकरे - आकारान्तं प्रकरणम् ]
॥ श्रीभटेवा पार्श्वनाथाय नमो नमः ॥
अथ आकारान्तं प्रकरणम्
(१६३) आकारान्त पुंल्लिङ्गो विशेषणवाचकः 'विश्वपा' शब्द: ।
( विश्वं पाति रक्षतीति विचि विश्वपाः )
द्विव०
विश्वपौ
वि० एकव०
प्र० विश्वपाः
द्वि० विश्वपाम् तृ० विश्वपा
च०
विश्वपे
प०
विश्वपः
ष०
स०.
सं० हे विश्वपाः
""
विश्वपि
د.
विश्वपाभ्याम्
"
"9
विश्वपणेः
१७
हे विश्वपौ
बहुव०
विश्वपा:
विश्वपः * विश्वपाभिः विश्वपाभ्यः
११७
"
विश्वपाम् विश्वपासु हे विश्वपाः
एवम् तीर्थफा, धर्मपा, सोमपा, क्षीरपा, कीलालपा, धूम्रपा, शङ्खध्मा, लोहध्मा, धर्मत्रा, शुभंया-प्रमुखाः ।
x विशेषणवाचकशब्दानां विशेष्य वाचकशब्दवल्लिङ्गादिव्यवस्था, यदाह"यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेष्यस्य । तल्लिङ्गं तद्वचनं सैव विभक्तिर्विशेषणस्यापि ॥ १ ॥ "
5 विश्वपा+शस् (अस्)=“लुगातोsनापः " [२, १, १०] इति आकारस्य लुकि 'विश्वपः' । एवमग्रे स्वरादौ आकारलुग् बोध्यः ॥