SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११६ [श्रीस्याद्यन्तरत्नाकरे-अकारान्तप्रकरणं समाप्तम् ] इति श्रीमत्तपोगणाम्बराम्बरमणि-शासनसम्राट-स्वपरसमयपारावारपारीणाssचार्यचक्रचूडामणि-कलिकालकल्पतरुकल्प-तीर्थरक्षकदक्ष-सुगृहीतनामधेयनगद्गुरु-परमपूज्य पूज्यपाद-परमोपकारि-भट्टारकाचार्यवर्य-श्रीमद्विजयनेमिसूरीश्वर-पट्टालङ्कार--व्याकरणवाचस्पति--कविरत्न-शास्त्रविशारद-विबुधशिरोमणि-परमपूज्य-परमोपकारि-श्रीमद्गुरुराजभट्टारकगगाचार्य-श्रीमद्विजयलावण्यसूरीश्वर-चरणारविन्दमिलिन्दायमान-विनेयमुनि-दक्षविजय-विरचिते श्री स्यायन्तरत्नाकरे स्वरान्तप्रकरणस्थम् अकारान्तप्रकरणम् ॥ प्रतिज्ञातमकारान्तं, यत् प्राक्प्रकरणं मया। तन्नानारचनाभेदैः, समुदा समुदाहृतम् ॥१॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy