SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे-अकारान्तनपुंसकलिङ्गाः सप्त शब्दाः] ११५ ष० आस्नः, आस्यस्य; आस्नोः, आस्थयोः; आस्नाम् , आस्थानान् स० आस्नि,आसनि,आस्ये; ,, , आससु, आस्येषु सं० हे आस्य हे आम्ये हे आस्यानि " पाणिनीयास्तु-आस्यशब्दस्य द्वितीयाबहुवचनादारभ्य सर्वासु विभक्तिषु परासु सतीषु 'आसन्' इत्यादेशं विकल्पेन मन्यन्ते, ततः शसादौ स्यादौ रूपद्वयम् ॥ . . . (१६२) अकारान्तो नपुंसकलिङ्गः 'मांस' शब्दः । स्वमते मांसशब्दस्य सर्वाणि रूपाणि 'दर्शन' (१५६) शब्दवज्ज्ञेयानि ॥ पाणिनीयादिमते तुवि० एकव० द्विव० बहुव० प्र. मांसम् .. मांसानि मांसि, मांसानि तृ. मांसा, मांसेन; मान्भ्याम्, मांसाभ्याम्; मान्भिः, मांसैः च० मासे, मांसाय, , , मान्भ्यः, मासेभ्यः प. मांसः, मांसात्-द् , , , " " प० मांसः, मांसस्य; मांसोः, मांसयोः मांसाम्, मांसानाम् स. मांसि, मांसे; " ." . मान्सु, मांसेषु सं० हे मांस हे मांसे हे मांसानि साधनिका-पाणीनीयादयस्तु शसादौ विकल्पेन 'मांस्' इत्यादेशमिच्छन्ति ॥ मांसे इति केवलनपुंसकलिङ्गका अकारान्ताः सप्त शब्दाः॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy