________________
[श्रीस्याद्यन्तरत्नाकरे-अकारान्तनपुंसकलिङ्गाः सप्त शब्दाः] ११५
ष० आस्नः, आस्यस्य; आस्नोः, आस्थयोः; आस्नाम् , आस्थानान् स० आस्नि,आसनि,आस्ये; ,, , आससु, आस्येषु सं० हे आस्य हे आम्ये
हे आस्यानि " पाणिनीयास्तु-आस्यशब्दस्य द्वितीयाबहुवचनादारभ्य सर्वासु विभक्तिषु परासु सतीषु 'आसन्' इत्यादेशं विकल्पेन मन्यन्ते, ततः शसादौ स्यादौ रूपद्वयम् ॥
. . . (१६२) अकारान्तो नपुंसकलिङ्गः 'मांस' शब्दः । स्वमते मांसशब्दस्य सर्वाणि रूपाणि 'दर्शन' (१५६) शब्दवज्ज्ञेयानि ॥
पाणिनीयादिमते तुवि० एकव०
द्विव० बहुव० प्र. मांसम् ..
मांसानि
मांसि, मांसानि तृ. मांसा, मांसेन; मान्भ्याम्, मांसाभ्याम्; मान्भिः, मांसैः च० मासे, मांसाय, , , मान्भ्यः, मासेभ्यः प. मांसः, मांसात्-द् , , ,
" " प० मांसः, मांसस्य; मांसोः, मांसयोः मांसाम्, मांसानाम् स. मांसि, मांसे; " ." .
मान्सु, मांसेषु सं० हे मांस हे मांसे
हे मांसानि साधनिका-पाणीनीयादयस्तु शसादौ विकल्पेन 'मांस्' इत्यादेशमिच्छन्ति ॥
मांसे
इति केवलनपुंसकलिङ्गका अकारान्ताः सप्त शब्दाः॥