________________
११४ [श्रीस्याद्यन्तरत्नाकरे-अकारान्तनपुंसकलिङ्गाः सप्त शब्दाः]
च० आस्ने, आसनाय; आसभ्याम्, आसनाभ्याम्; आसभ्यः, आसनेभ्यः प. आस्नः , आसनात्-द् , , , , ष. आस्नः, आसनस्य; आस्नोः, आसनयोः; आस्ताम् , आसनानाम् स० आस्नि,आसनि,आसने ,, , आससु, आसनेषु सं० हे आसन . हे आसने हे आसनानि
पाणिनीयादयस्तु-आसनशब्दस्य 'आसन्' इति लुगन्ताऽदेशं नेच्छन्ति, अत एव तेषां मते लुगघटितान्येव रूपाणि बोध्यानि । अर्थात् पाणिनीयादि. मतानुसारेण 'दर्शन' ( १५६ ) शब्दवद्रूपाणि भवन्ति ॥
अत्र " मासनिशासनस्य शसादौ लुग्वा " [ २, १, १८० ] इति आसनस्यान्तलुकि द्वितीयाबहुवचनादारभ्य सप्तमीबहुवचनपर्यन्तं 'आसन्' इति पाक्षिकी प्रकृतिस्तिष्ठति । सानिका च 'उदक' ( ५९ ) शब्दवज्ज्ञेया ॥
ननु 'आसानि' इत्यत्राऽकारस्य लुकि 'आसन्+ई' इति स्थितेऽकारलुकः स्थानिवत्वेन दी| न स्यादिति चेन्न " न सन्धि० " [७, ४, १११ ] इति सूत्रेण दीर्घविधौ तनिषेधात् ॥ 'उदानि' इत्यादिष्वपि एवमेवाव सेयम् ॥
(१६१) अकान्तो नपुंसकलिङ्ग 'आस्य' शब्दः ।
स्वमते 'आस्य' शब्दस्य सर्वाण्यपि रूपाणि 'दर्शन' (१५६) शब्दवद्भवन्ति । किन्तु-पाणिनीयमतानुसारीणीमानि रूपाणि वाच्यानिवि० एकव० द्विव० बहुव० प्र. आस्यम्
आस्ये
आस्यानि द्वि० ,
आसानि, आस्यानि तृ० आस्ना, आस्येन; आसभ्याम् , आस्याभ्याम्; आसभिः, आस्यैः च० आस्ने, आस्याय, , , आसभ्यः, आस्येभ्यः ५० आस्नः , आस्या -त् ,दु , " "