SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे - अकारान्तनपुंसकलिङ्गाः सप्त शब्दाः ] ११३ टाप्रत्यये परे उदनादेशे सति " अनोऽस्य " [ २, १, १०८ ] इत्यनोऽकारस्य लुकि 'उद्गा', पक्षे 'उदकेन' ॥ एवम् 'उने, उद्ग: २, उद्गोः २, उद्गाम् ' इत्यत्राप्यनेनैव सूत्रेण अनोऽस्य लुग्भवतीति ॥ ": भ्यामि उदनादेशे " नाम सिदख्यञ्जने " [ १, १, २१ ] इति पदसंज्ञायां " नाम्नो नोऽनह्नः [ २, १, ९१ ] इति पदान्ते वर्त्तमानस्य नाम्नो नस्य लुकि 'उदभ्याम् ' ३ इति । एवम् – 'उद्भिः उदभ्यः २, उदसु इत्यत्रापि बोध्यम् ॥ 99 ङौ उदनादेशे सति " ईङौ वा [ २, १, १०९ ] इति अनोऽस्य लुगू वा भवति; लुकि 'उद्धि' लुगभावे तु 'उदनि' पक्षे 'उदके' । अत्र विकल्पद्वयेन रूपत्रयम् ॥ 'उदभ्याम् ३, उदभिः, उदभ्यः, २, उदसु' इत्यादिप्रयोगेषु " नाम्नो नोsनह्नः " [२, १,९१ ] इति ( स्यादिविधौ ) नलुकोऽलस्ये दीर्घादयो न भवन्तीति भावनीयम् ॥ ( १६० ) अकारान्तो नपुंसकलिङ्ग 'आसन' शब्दः । वि० एक० द्विवo आसने बहुव० आसनानि प्र० आसनम् द्वि० आसानि, आसनानि 32 तृ० आस्ना, आसनेन; असभ्याम्, आसनाभ्याम् ; आसभिः, आसनैः " १ कविराजश्री अमरचन्द्रसूरिविरचिते सावचूरिके स्यादिशब्दसमुच्चये तुलुकपक्षे " स्वरस्य परे प्राग्विधौ " [ ७, ४, ११० ] इत्यकारस्य स्थानित्वात् नलोपाभावे 'आसन्भ्याम्' इति रूपं प्रदर्शितम् । अत्र स्थानिवद्भावादिगोचरा चर्चा 'मास' (८१) शब्दरूपोपदर्शनस्थळे दर्शितरीत्यावसेया ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy