________________
[श्रीस्याद्यन्तरत्नाकरे - अकारान्तनपुंसकलिङ्गाः सप्त शब्दाः ] ११३
टाप्रत्यये परे उदनादेशे सति " अनोऽस्य " [ २, १, १०८ ] इत्यनोऽकारस्य लुकि 'उद्गा', पक्षे 'उदकेन' ॥ एवम् 'उने, उद्ग: २, उद्गोः २, उद्गाम् ' इत्यत्राप्यनेनैव सूत्रेण अनोऽस्य लुग्भवतीति ॥
":
भ्यामि उदनादेशे " नाम सिदख्यञ्जने " [ १, १, २१ ] इति पदसंज्ञायां " नाम्नो नोऽनह्नः [ २, १, ९१ ] इति पदान्ते वर्त्तमानस्य नाम्नो नस्य लुकि 'उदभ्याम् ' ३ इति । एवम् – 'उद्भिः उदभ्यः २, उदसु इत्यत्रापि बोध्यम् ॥
99
ङौ उदनादेशे सति " ईङौ वा [ २, १, १०९ ] इति अनोऽस्य लुगू वा भवति; लुकि 'उद्धि' लुगभावे तु 'उदनि' पक्षे 'उदके' । अत्र विकल्पद्वयेन रूपत्रयम् ॥
'उदभ्याम् ३, उदभिः, उदभ्यः, २, उदसु' इत्यादिप्रयोगेषु " नाम्नो नोsनह्नः " [२, १,९१ ] इति ( स्यादिविधौ ) नलुकोऽलस्ये दीर्घादयो न भवन्तीति भावनीयम् ॥
( १६० ) अकारान्तो नपुंसकलिङ्ग 'आसन' शब्दः ।
वि० एक०
द्विवo
आसने
बहुव० आसनानि
प्र० आसनम्
द्वि०
आसानि, आसनानि
32
तृ० आस्ना, आसनेन; असभ्याम्, आसनाभ्याम् ; आसभिः, आसनैः
"
१ कविराजश्री अमरचन्द्रसूरिविरचिते सावचूरिके स्यादिशब्दसमुच्चये तुलुकपक्षे " स्वरस्य परे प्राग्विधौ " [ ७, ४, ११० ] इत्यकारस्य स्थानित्वात् नलोपाभावे 'आसन्भ्याम्' इति रूपं प्रदर्शितम् ।
अत्र स्थानिवद्भावादिगोचरा चर्चा 'मास' (८१) शब्दरूपोपदर्शनस्थळे दर्शितरीत्यावसेया ॥