SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११२ [श्रीस्याद्यन्तरत्नाकरे-अकारान्तनपुंसकलिङ्गाः सप्त शब्दाः] द्विव० बहुव० अत्र " दन्तपादनासिकाहृदया." [२, १, १०१] इति सूत्रेण शसादी स्यादौ हृदयशब्दस्य 'हृद्' इत्यादेशो विकल्पेन भवति, तेन द्वितीयाबहुवचनादारभ्य सप्तमीबहुवचनपर्यन्तं पझे हृदादेशघटितानि रूपाणि बोध्यानि ।। शसि हृदादेशे " नपुंसकस्य शिः " [३, ४, ५५] इति शसः शिभंवति, तदनु “ धुटां प्राक" [१, ४, ६६ ] इति शौ परे ( धुडभ्यएव प्राक् ) नेऽन्ते सति 'हृन्दि' इति । पक्षे हृदयानि दर्शनानिवत् ॥ सुपि हृदादेशे “ अघोष प्रथमोऽशिटः " [ १, ३, ५० ] इति दस्य तत्वे 'हृत्सुः' इति जाते " शिव्याद्यस्य द्वितीयो वा” [ १, ३, ५९ ] इति तस्य वैकल्पिकथत्वे 'हृथ्सु, हृत्सु' पक्षे 'हृदयेषु' दर्शनेषुवत् । अत्र विकल्पद्वयेन रूपत्रयम् । - (१५९ ) अकारान्तो नपुंसकलिङ्गः 'उदक' शब्दः। वि० एकव० प्र. उदकम् उदके उदकानि उदानि, उदकानि तृ. उन्दा,उदकेन उद्भ्याम् उदकाभ्याम् ; उदमिः, उदकैः च० उन्दे, उदकाय, , , उदभ्यः, उदकेभ्यः प. उन्दः, उदकात्-द् , , , , प० , उदक्रस्य; उन्दोः, उदकयोः, उन्दाम् , उदकानाम् स० उन्दि, उदनि, उदके , , उदसु, उदकेषु सं० हे उदक हे उदके हे उदकानि अत्रापि शसादौ " दन्तपाद० " [२, १, १०१ ] इति विकल्पेन 'उदन्' इत्यादेशः ॥ शसि " दन्तपाद. " [२, १, १०१ ] इति 'उदन्' इत्यादेशे " नपुंसकस्य शिः " [ १, ४, ८५ ] इति शसः स्थाने शिर्जायते, तदनु " निदीर्घः " [३, ४, ८५] इति दकारोत्तराकारस्य दीर्घवे सति 'उदानि' पक्षे 'उदकानि ॥ द्वि० ,
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy