SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे-अकारान्तनपुंसकलिङ्गाः सप्त शब्दा) १११ (१५७.) अकारान्तो नपुंकलिङ्गकः 'चारित्र' शब्दः । एकव० द्विव० बहुव० चारित्रम् चारित्र चारित्राणि वि० चारित्रेण' चारित्राभ्याम् चारित्रैः । चारित्राय ' चारित्रेभ्यः चारित्रा-त् , चारित्रस्य चारित्रयोः चारित्राणाम्' चारित्रे (, चारित्रेषु : सं० हे चारित्र हे चारित्रे हे चारित्राणि एवम्-शास्त्र, मित्र, चरित्र, पवित्र, पत्र, वस्त्र, पात्र, आम्र, शीर्षप्रमुखाः शब्दा बोध्याः । . . (१५८) अकारान्तो नपुंसकलिङ्गः 'हृदय' शब्दः । : वि० एकय० . द्विव० . बहुव० प्र० हृदयम् हृदये 'द्वि० , ,, हृन्दि, हृदयानि तृ० हृदा, हृदयेन; हृद्भ्याम्, हृदयाभ्याम् ; हृद्भिः, हृदयः च० " हृदे, हृदयाय, ,, ,, हृद्भ्यः , हृदयेभ्यः हृदः, हृदयात्-द् ,, , , ,, हृदः, हृदयस्य, हृदोः, हृदयोः; हृदाम, हृदयानाम् स. हृदि, हृदये, , , हृथ्सु, हृत्सु, हृदयेषु सं० हे हृदय हे हृदये हे हृदयानि १ अत्र " रघुवर्णान्नोग०" [ २, ३, ६३ ] इति णत्वप्रदर्शनार्थमिदम्॥ हृदयानि
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy