________________
[श्रीस्याद्यन्तरत्नाकरे-अकारान्तनपुंसकलिङ्गाः सप्त शब्दा) १११
(१५७.) अकारान्तो नपुंकलिङ्गकः 'चारित्र' शब्दः । एकव० द्विव०
बहुव० चारित्रम् चारित्र चारित्राणि
वि०
चारित्रेण' चारित्राभ्याम् चारित्रैः । चारित्राय
' चारित्रेभ्यः चारित्रा-त् , चारित्रस्य चारित्रयोः चारित्राणाम्' चारित्रे (,
चारित्रेषु : सं० हे चारित्र हे चारित्रे हे चारित्राणि एवम्-शास्त्र, मित्र, चरित्र, पवित्र, पत्र, वस्त्र, पात्र, आम्र, शीर्षप्रमुखाः शब्दा बोध्याः । . . (१५८) अकारान्तो नपुंसकलिङ्गः 'हृदय' शब्दः । : वि० एकय० . द्विव० .
बहुव० प्र० हृदयम् हृदये 'द्वि० , ,,
हृन्दि, हृदयानि तृ० हृदा, हृदयेन; हृद्भ्याम्, हृदयाभ्याम् ; हृद्भिः, हृदयः च० " हृदे, हृदयाय, ,, ,, हृद्भ्यः , हृदयेभ्यः
हृदः, हृदयात्-द् ,, , , ,,
हृदः, हृदयस्य, हृदोः, हृदयोः; हृदाम, हृदयानाम् स. हृदि, हृदये, , , हृथ्सु, हृत्सु, हृदयेषु सं० हे हृदय हे हृदये हे हृदयानि १ अत्र " रघुवर्णान्नोग०" [ २, ३, ६३ ] इति णत्वप्रदर्शनार्थमिदम्॥
हृदयानि