SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०८ श्रिीस्याद्यन्तरत्नाकरे-अकारान्तनपुंसकलिङ्गाः सप्त शब्दाः] ॥ केवलनपुंसकलिङ्गाः अकारान्ताः सप्त शब्दाः ॥ (१५५) अकारान्तः पुंल्लिङ्गः 'गृह' शब्दः । 'गृहाः पुंसि बहुवचनान्त एव' इति वचनाद् बहुवचने रूपाणि निरूप्यन्ते । तद्यथा-प्र. गृहाः । द्वि० गृहान् । तृ० गृहैः । च० ५० गृहेभ्यः । प. गृहाणाम् । स० गृहेषु । सं० हे गृहाः । दुर्गस्स्वेकवचनान्तमेवाह ।। नपुंसकलिङ्गे तु-- वि० एकव० द्विव० बहुव० गृहे गृहाणि गृहम् सं० हे गृह हे गृहे हे गृहाणि शेषाणि रूपाणि 'नृप' (७७) शब्दवद्भवन्ति ॥ (१५६) अकारान्तो नपुंसकलिङ्गः 'दर्शन' शब्दः । "वि० एकव० द्विव० बहुव० प्र० दर्शनम् दर्शने दर्शनानि दर्शनेन दर्शनाभ्याम् दर्शनः दर्शनाय , दर्शनेभ्यः दर्शनात्, दर्शनाद् , १० दर्शनस्य दर्शनयोः दर्शनानाम् स० दर्शने दर्शनेषु सं० हे दर्शन हे दर्शने हे दर्शनानि एवम्-ज्ञान-धन-वन-मूर्छन-तीर्थ-कूल-कनक-वन्दन-चन्दन-प्रतिक्रमण-रजोहरण-प्रभृतयः शब्दाः ज्ञेयाः । .
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy