________________
[ श्रीस्याद्यन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम् ] १०७
या
एवमवशिष्टानि रूपाणि 'जिन' (७४) शब्दवद्भवन्ति ॥
स्त्रियां तु" श्येतैतहरितभरितोहिताद्वात्तो . नश्व " [२, ४, ३६ ] इति वर्णवाचकरोहितशब्दात् कीर्वा स्यात्तद्योगे तस्य नश्च, तदनु नस्य णत्वे कृते 'रोहिणी' इति, रूपागि वक्ष्यमाण 'नदी' ( २२५ ) शब्दवद्भवन्ति । ङयभावे तु आपि 'रोहिता' इति, रूपाणि च वक्ष्यमाण 'दया' ( १६५ ) शब्दवदवसेयानि ॥
नपुंसके तुवक्ष्यमाण 'दर्शन' (१५६) शब्दवद्रूपाणि वाच्यानि ॥ (१५४) अकारान्तस्त्रिलिङ्गकः 'प्रष्ठ' शब्दः। तत्र 'सिवि० एकव० द्विव० बहुव० प्र० प्रष्टः
_ प्रष्टाः एवं शेषाणि रूपाणि 'जिन' (७४) शब्दवद्भवन्ति ॥
स्त्रियां तु" धवाद्योगादपालकान्तात् " [ २, ४, ५९ ] इति धवयोगे डयां सत्यां 'प्रष्टी': ( प्रष्टस्य भार्या इत्यर्थः ) इत्यस्य वक्ष्यमाण 'नदी' ( २२५ ) शब्दवद्रूपाणि भवन्ति । धवयोगाभाषे तु आप्प्रत्यये 'प्रष्टा' इत्यस्य रूपाणि . वक्ष्यमाण 'दया' (१६५) शब्दवद बोध्यानि ॥ ,
.. क्लीबे तु-- .. वक्ष्यमाण 'दर्शन' (१५६) शब्दवद्रूपाणि शेवानि ॥
एवम्-प्रवरप्रमुखाः शब्दा धवयोगे बोध्याः ॥ ॥ इति त्रिलिङ्गका अकारान्ता एकोनविंशतिः शब्दाः ॥
प्रष्ठौ