SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १०६ [ श्रोस्याद्यन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम् ] नपुंसक लिङ्गे तुरूपागि वक्ष्यमाण 'दर्शन' (१५६) शब्दवदवसेयानि ॥ (१५२) अकारान्तस्त्रिलिङ्गकः 'असित' शब्दः । तत्र पुंल्लिङ्ग घि० एकव० द्विव० बहुव० प्र. असितः असितौ असिताः एवं शेषागि रूपाणि 'जिन' (७४) शब्दवद्भावनीयानि ॥ स्त्रीलिङ्गे तु6. 'असिक्नी, असिता' इति शब्दद्वयस्य रूपाण्यनुक्रमेण वक्ष्यमाण 'नदी' (२२५) शब्दवत् 'दया' (१६५) शब्दवच्च चिन्तनीयानि । ____ अत्र " कः पलितासितात् [ २, ४, ३७ ] इति असितशब्दाद् डीवी स्यात्तद्योगे च तकारस्य कादेशो भवति, तेन डीपक्षे 'असिनी,' ड्यभावे तु आपि 'असिता' इति ॥ ____ अलितशब्देनाधर्मानृतन्यायेन सितप्रतिपक्षो वर्ण उच्यते, तदैव डीप्रत्ययः कादेशश्च । यदा तु सिता बद्धा, न सिताऽसितेति, तदा न स वर्ण इति तत्र द्वयमपि न भवति । या गौर्ल व्यपि गर्भ दधाति सा 'असिनी' अन्तःपुरदूती च ॥ नपुंसकलिङ्गे तु-- वक्ष्यमाण 'दर्शम' [ १५६ ] शब्दवपाणि बोध्यानि ॥ (१५३) अकारान्तस्त्रिलिङ्गकः ‘रोहित' शब्दः । तत्र ब्लङ्गे वि. एकव० द्विव० बहुव० प्र. रोहितः , रोहितौ रोहिताः २ अन्न " हृश्यारुहिशोगिपलिभ्य इत: " [२०] इत्युणादिसूत्रेण 'रुह जन्मनि' इत्यतः 'इत' प्रत्यये सति रोहितशब्दनिष्पत्तिः । रोहितो वर्णो मत्स्यो मृगजातिश्च ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy