SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १०२ [श्रीस्याद्यन्तरत्नाकरें-अकारान्तं त्रिलिङ्गकं प्रकरणम् ] (१४४ ) अकारान्तस्त्रिलिङ्गकः 'नील' शब्दः । तत्र पुंसि: वि०. एकव० द्विव० : बहुवः , प्र०. नीलः नीलो नीलाः ... एवं शेषाणि सर्वाणि रूपाणि 'जिन' (७४) शब्दवदवसेयानि ॥ स्त्रियां तुः-- ..." नीलात् प्राण्यौषध्योः " [२, ४, २७ ] इति प्राणिनि औषधौ च डीप्रत्ययो भवति । यथा-नीली गौः, नीली औषधिः, अन्यत्र नीला शाटी; स्त्रीसंज्ञायां तु "क्ताच्च नाम्नि वा " [२, ४, २८ ] इति वा डीभवति । यथा 'नीली, नीला' इति । 'नीली' इत्यस्य वक्ष्यमाण 'नदी' (२२५) शब्दवत् , 'नीला' इत्यस्य च वक्ष्यमाण 'दया' (१६५) शब्दवद्रूपाणि ज्ञेयानि ।। क्लीबे तु-- वक्ष्यमाण 'दर्शन' (१५६) शब्दवद्रूपाणि वाच्यानि ॥ (१४५) अकारान्तस्त्रिलिङ्गको “शोग' शब्दः । तत्र पुंसि-- वि० एकव० द्विव० बहुव० प्र. . शोणः शोणौ शोणाः एवं शेषाणि सर्वाणि रूपाणि 'जिन' (७४) शब्दवरोध्यानि ॥ खियां तु.." नवा शोणादेः " [२, ४, ३.] इति डीप्रत्ययो विकल्पेन भवति, तेन यदा डीस्तदा 'योणी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दक्रोध्यानि । छयभावे तु आपि शोणा' इत्यस्य रूपाणि वक्ष्यमाण 'दया' ( १६५ ) शब्दवज्ज्ञेयानि ॥ क्लीवे तुवक्ष्यवमाण 'दर्शन' (१५६) शब्दवदूपाणि भवन्ति ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy