SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ધ્યાન શુદ્ધ દૂધ સમાન છે. નીચી કક્ષાના સાધક માટે પરગુણપરિકીર્તનગુણાનુવાદ જ લાભદાયી છે. પણ ઉચ્ચકક્ષાના સાધકને પરગુણપરિકીર્તનથી થતા લાભની અપેક્ષાએ વિશુદ્ધ ધ્યાનથી અધિક લાભ થાય છે.) (૧૮૪) तच्च ध्यानमीदृशम्शास्त्राध्ययने चाध्यापने च संचिन्तने तथाऽऽत्मनि च । धर्मकथने च सततं, यत्नः सर्वात्मना कार्यः ॥ १८५ ॥ शास्त्राध्ययने च-आचारादिश्रुतपाठे अध्यापने च-पाठने, संचिन्तने, क्व ? आत्मनि, पदव्यत्ययादात्मनि संचिन्तने आत्मना शास्त्रचिन्तनिकायामित्यर्थः । धर्मकथने-धर्मदेशनायां । चकाराः ससुच्चयार्थाः । सततम्-अनवरतं । यत्नःआदरः सर्वात्मना-सर्वादरेण कार्यः-कर्तव्य इति ॥ १८५ ।। તે ધ્યાન આવું છે– थार्थ- साधुझे (१) शास्त्रना अध्ययनमi, (२) अध्यापनमा (=ीमोने म॥anwi), (3) स्वयं शास्त्रानु थितन ४२वामा भने (४) धर्मोपदेशमा पूर्ण मा६२थी सतत प्रयत्न ४२वो मे. (१८५) शास्त्रशब्दस्य व्युत्पत्त्यर्थमाहशास्वितिवाग्विधिविद्भिर्धातुः पापठ्यतेऽनुशिष्ट्यर्थः । त्रैङिति च पालनार्थे विनिश्चितः सर्वशब्दविदाम् ॥ १८६ ॥ शास्विति-'शासु अनुशिष्टा'विति वाग्विधिविद्भिः-चतुर्दशपूर्वधरैः धातुः १पापठ्यते-अत्यर्थं पठ्यत इत्यर्थः । कीदृशः ? अनुशिष्ट्यर्थः । डिति पालनार्थे विनिश्चितो-विशेषेण निर्णीतः । केषाम् ? सर्वशब्दविदांप्राकृतसंस्कृतादिशब्दज्ञानां, विनिश्चित इति योग इति ॥ १८६ ॥ શાસ્ત્રશબ્દના વ્યુત્પત્તિથી થતા અર્થને કહે છે ગાથાર્થ– વાણીની વિધિને જાણનારાઓ શાસ્ ધાતુનો અનુશાસન અર્થ १. पापठ्यते थे यङन्त प्रयोग छे. पारंवार 3 ५५॥ अर्थमा यङ् प्रत्यय આવે છે. અહીં ઘણા અર્થમાં પ્રત્યય છે. આથી પાપચતે એટલે અતિશય (=Urj) उवाय छे. પ્રશમરતિ • ૧૩૯
SR No.023402
Book TitlePrashamrati Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages272
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy