SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ यथा वैराग्यस्थैर्यं स्यात्तथा यतेतेत्याहप्रवचनभक्तिः १ श्रुतसंपदुद्यमो २ व्यतिकरश्च संविग्नैः ३ । वैराग्यमार्ग १ सद्भाव २ भाव ३ धीस्थैर्यजनकानि ॥ १८१ ॥ प्रवचनभक्तिः-चतुर्विधसङ्घप्रीतिः । तथा श्रुतसंपदि-विशिष्टागमसम्पत्तावुद्यमः-पठनादावुत्साहः स तथा। तथा व्यतिकर:-परिचयः, कैः सह ? संविग्नैःउद्यतविहारिभिः साधुभिः । तथा वैराग्ये-विरागतायां मार्गः-पन्थाः स तथा, तथा सन्तो-विद्यमाना भावा-जीवादिपदार्थाः, भावः-क्षायोपशमिकादिकः, तत्र धीःबुद्धिः तस्याः स्थैर्यजनकानि-स्थिरतोत्पादकानि भवन्तीति शेषः ॥ १८१ ॥ ॥इति धर्माधिकारः॥ સાધુ વૈરાગ્યમાં જે રીતે સ્થિરતા થાય તે રીતે પ્રયત્ન કરે એમ કહે છે– ગાથાર્થ– પ્રવચનભક્તિ, શ્રુતસંપત્તિમાં ઉદ્યમ અને સંવિગ્નોની સાથે પરિચય (એ ત્રણ) વૈરાગ્યમાર્ગમાં, સદ્ભાવમાં અને ભાવમાં બુદ્ધિની સ્થિરતાને ઉત્પન્ન કરે છે. ટીકાર્થ– પ્રવચનભક્તિ ચતુર્વિધ સંઘ પ્રત્યે પ્રેમ. શ્રુતસંપત્તિમાં ઉદ્યમ વિશિષ્ટ આગમરૂપ સંપત્તિમાં ભણવા આદિનો ઉત્સાહ. संविधतविहारी साधुमो. સદ્ભાવમાં વિદ્યમાન જીવાદિ પદાર્થોમાં. (HINHi=सायोपशम मावोमi. (१८१) माप्रमाणे धर्म अपि।२ पूर्ण थयो. (૧૧) કથા અધિકાર एतानि धर्मस्थैर्यजनकानीच्छता चतुर्विधा धर्मकथा अभ्यसनीयेत्याद्वियेनाहआक्षेपणिविक्षेपणि, विमार्गबाधनसमर्थविन्यासाम् । श्रोतृजनश्रोत्रमनःप्रसादजननीं यथा जननी ॥ १८२ ॥ आक्षिपति-आवर्जयति-अभिमुखीकरोतीत्याक्षेपणिः कथा, विक्षिपतिपरदर्शनात क्षोदाक्षमत्वेन वैमख्यामापादयति विक्षेपणिः । ततः समाहारद्धन्द्वः, પ્રશમરતિ • ૧૩૬
SR No.023402
Book TitlePrashamrati Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages272
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy