SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ तथा- प्रशमिता वेदकषायाः पूर्वोक्तस्वरूपा यस्य जीवस्य स तथा तस्य, हास्यादिषु निभृतस्य-स्वस्थस्य, हास्यादिकारणेष्वपि तदकरणादित्यर्थः, भयकुत्साभ्यां-भीतिजुगुप्साभ्यां निरभिभवस्य-अनभिभूतस्य यत् सुखं प्रशान्तचेतसस्तत् कुतोऽन्येषामिति ? ॥ १२६ ॥ તથા थार्थ- वेह-पायो हेन। Aiत गया छ, हास्य-२ति-पतिशोभा ४ स्वस्थ छ (=२५ोम ५९४ हास्याहिने २तो नथी), मयજુગુપ્સાથી જે પરાભવ પામ્યો નથી, તે જીવને જે સુખ હોય તે સુખ जीमोने यांथी डोय ? (१२६) पुनर्विषयसुखात् प्रशमसुखस्योत्कर्ष निदर्शयन्नाहसम्यग्दृष्टिानी, ध्यानतपोबलयुतोऽप्यनुपशान्तः । तं न लभते गुणं यं, प्रशमगुणमुपाश्रितो लभते ॥ १२७ ॥ सम्यग्दृष्टिञ्जनीति व्यक्तं, ध्यानतपोबलयुतोऽपि सन् प्राणी अनुपशान्तस्तं न लभते गुणं यं प्रशमगुणमुपाश्रितो लभते-प्राप्नोतीत्यतः प्रशमसुखायैव यतितव्यमिति ॥ १२७ ॥ ફરી વિષયસુખથી પ્રશમસુખના ઉત્કર્ષને જણાવતા ગ્રંથકાર કહે છે– ગાથાર્થ સમ્યગ્દષ્ટિ, જ્ઞાની, ધ્યાન-તપના બળથી યુક્ત પણ અનુપશાંત જીવ તે ગુણને (=આત્મવિશુદ્ધિરૂપ લાભને) પામતો નથી કે જે ગુણને પ્રશમગુણને આશ્રિત જીવ પામે છે. (આથી પ્રશમસુખ માટે ४ प्रयत्न ४२वो ऽमे.) (१२७) भूयोऽप्यस्यैवोत्कर्षमाहनैवास्ति राजराजस्य, तत् सुखं नैव देवराजस्य । यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ १२८ ॥ स्पष्टमेव, किन्तु राजराजः-चक्री, देवराजः-शक इति ॥ १२८ ॥ ફરી પણ પ્રશમસુખના જ ઉત્કર્ષને કહે છે પ્રશમરતિ ૦ ૯૯
SR No.023402
Book TitlePrashamrati Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages272
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy