________________
પંચસૂત્ર
સુધી જ હું દીક્ષા નહિ લઉં.'''(આવશ્યક ભાષ્ય ગાથા ૫૯.)
(ભગવાન મતિ-શ્રુત-અવધિ એ ત્રણ જ્ઞાનથી યુક્ત હોવાથી આ બધું જાણી શક્યા હતા અને એથી આવો અભિગ્રહ લીધો હતો.)
८१
ત્રીજું સૂત્ર
७. घीक्षानो विधि
एवमपरोवतावं सव्वहा, सुगुरुसमीवे पूइत्ता भगवंते वीरागे साहू अ, तोसिऊण विहवोचिअं किवणाई, सुप्पउत्तावस्सए, सुविसुद्धनिमित्ते, समहिवासिए, विसुज्झमाणो महया पमो - एणं, सम्मं पव्वइज्जा, लोअधम्मेहिंतो लोगुत्तरधम्मगमणेण. एसा जिणाणमाणा महाकल्लाणत्ति, न विराहिअव्वा बुहेणं, महाणत्थभयाओ सिद्धिकंखिणा ।
11811 प्रस्तुतनिगमनायाह - एवमपरोपतापं सर्वथा सम्यक् प्रव्रजेदिति योगः । विधिशेषमाह - सुगुरुसमीपे, नान्यत्र, पूजयित्वा भगवतो वीतरागान् जिनान् तथा साधून् यतीन्, तोषयित्वा विभवोचितं कृपणादीन्, दुःखितसत्त्वानि - त्यर्थः सुप्रयुक्तावश्यकः समुचितेन नेपथ्यादिना सुविशुद्धनिमित्तः प्रतियोगं समभिवासितो गुरुणा गुरुमन्त्रेण विशुद्ध्यमानो महता प्रमोदेन लोकोत्तरेण सम्यग्भाववन्दनादिशुद्ध्या प्रव्रजेत् । किमुक्तं भवति ? लोकधर्मेभ्य: सबलेभ्यः लोकोत्तरधर्मगमनेन, प्रकर्षेण व्रजेदित्यर्थः । एषा जिनानामाज्ञा यदुतैवं प्रव्रजितव्यम् । इयं च महाकल्याणेति कृत्वा न विराधितव्या बुधेन, नान्यथा कर्त्तव्येत्यर्थः । कस्मात् ? इत्याह- महानर्थभयात् । नाज्ञाविराधनतोऽन्योऽनर्थः । अर्थवत्तदाराधना इति । अत एवाह - सिद्धिकाङ्क्षिणा मुक्त्यर्थिनेति । न खल्वा
૧. આ વિશે મહાવીરચરિયું ગ્રંથમાં પાઠ આ પ્રમાણે છે
जइ पुण जीवंतेसु विसमणत्तणमहमहो पवज्जिस्सं ।
तो मम विरहेण धुवं, एए जीयं इस्संति ॥
‘જો માતા-પિતાના જીવતાં હું દીક્ષા લઇશ તો મારા વિરહથી ચોક્કસ માતા-પિતા મરણ पामशे.”