________________
પંચસૂત્ર
૫૯
બીજું સૂત્ર
२३. एवं न हिंसिज्जा भूआणि । २४. न गिण्हिज्ज अदत्तं । २५. न निरिक्खिज्ज परदारं ।२६. न कुज्जा अणत्यदंडा । २७. सुहकायजोगे सिआ ॥
२३ एवं न हिंस्याद् 'भूतानि' पृथिव्यादीनि । २४ न गृहणीयाददत्तं स्तोकमपि । २५ न निरीक्षेत परदारं रागतः । २६ न कुर्यादनर्थदण्डं अपध्यानाचरितादि । २७ किं तु शुभकाययोगः स्यात्, आगमनीत्या ॥ सूत्र-टीमार्थ(૨૩) પૃથ્વીકાય વગેરે જીવોની હિંસા ન કરવી. (२४) म८५ ५४ नापेj ४ नसे. (२५) २॥थी ५२स्त्री प्रत्ये दृष्टि न ४२वी. (૨૬) અશુભધ્યાન આદિ અનર્થદંડનું સેવન ન કરવું. (૨૭) આગમ પ્રમાણે શુભ કાયિક વ્યાપારો કરવા. २८. तहा लाहोचिअदाणे, लाहोचिअभोगे, लाहोचिअपरिवारे, लाहोचिअणिहिकरे सिआ । २९. असंतावगे परिवारस्स, ३०. गुणकरे जहासत्तिं, ३१. अणुकंपापरे, ३२. निम्ममे भावेणं । एवं खलु तप्पालणेवि धम्मो, जह अण्णपालणेत्ति । सब्वे जीवा पुढो पुढो, ममत्तं बंधकारणं ॥
२८ तथा लाभोचितदानः अष्टभागाद्यपेक्षया । तथा लाभोचितभोगः अष्टभागाद्यपेक्षया । लाभोचितपरिवारः चतुर्भागादिभर्त्तव्यपरिमाणेन । लाभोचितनिधिकारः स्यात्, चतुर्भागाद्यपेक्षयैव । उक्तं चात्र लौकिकैः
पादमायान्निधिं कुर्यात्पादं वित्ताय वर्द्धयेत् । धर्मोपभोगयोः पादं, पादं भर्त्तव्यपोषणे ॥ तथाऽन्यैरप्युक्तम्आयादर्द्धं नियुञ्जीत, धर्मे यद्वाऽधिकं ततः ।