________________
પંચસૂત્ર
બીજું સૂત્ર
२२. न भासिज्जा अलिअं, न फरुसं, न पेसुन्नं, नाणिबद्धं, हिअमिअभासगे सिआ।
एतद्विशेषेणाभिधातुमाह
१६ वर्जयेत् अनेकोपघातकारकं सामान्येन, गर्हणीयं प्रकृत्या, बहुक्लेशं प्रवृत्ती, 'आयतिविराधकं' परलोकपीडाकरं, 'समारम्भं' अङ्गारकर्मादिरूपम् । तथा १७ न चिन्तयेत्परपीडां सामान्येन । १८ न भावयेद् दीनतां कस्यचिदसंप्रयोगे । १९ न गच्छेद्धर्षं कस्यचित्संप्रयोगे । २० न सेवेत 'वितथाभिनिवेशं' अतत्त्वाध्यवसायं, २१ किं तु उचितमनःप्रवर्तकः स्याद् वचनानुसारेण । २२ एवं न भाषेतानृतमभ्याख्यानादि, न 'परुष' निष्ठुरं, न 'पैशून्यं' परप्रीतिहारि, ना 'ऽनिबद्धं' विकथादि, किं तु हितमितभाषकः स्यात्सूत्रनीत्या । सूत्र-टी(૧૬) અનેક જીવોનો નાશ કરનાર, સ્વભાવથી નિંદ્ય, પ્રવૃત્તિમાં બહુ ક્લેશ યુક્ત,
પરલોકમાં દુઃખ કરનાર અંગારકર્માદિરૂપ સમારંભ ન કરવો. (१७) पी0 :पी थाय अमन वियारपुं. (१८) 05 (४) वस्तु न भणे तो हीनता न ४२वी. (१८) 05 (४९) वस्तु भणे तो पुश न य. (२०) सतत्पनो माड न रावो. (૨૧) જિનવચનાનુસાર ઉચિતમાં મનને પ્રવર્તાવવું. (૨૨) અભ્યાખ્યાન વગેરે અસત્ય, કઠોર, પતિ વિનાશક પૈશૂન્ય અને વિકથા
વગેરે સંબંધ રહિત વચન ન બોલવું. કિંતુ શાસ્ત્રમર્યાદા પ્રમાણે હિતકર भने थोडं (=४३२ पूर) बोल.
१ अनेकोपघातकारकं सामान्येन-द्रिय, द्रिय म हान TRau विन सामान्यथा
અનેક જીવોનો નાશ કરનાર એમ સામાન્ચન પદનો અર્થ છે.