________________
પંચસૂત્ર
શબ્દથી ન કરવી જોઇએ, એમ માનતો સાધક કહે છેहोउ मे एसा सम्मं गरिहा । होउ मे अकरणनियमो । बहुमयं ममेअंति इच्छामि अणुसट्ठि अरहंताणं भगवंताणं, गुरूणं कल्लाणमित्ताणंति । होउ मे एएहिं संजोगो । होउ मे एसा सुपत्थणा । होउ मे इत्थ बहुमाणो । होउ मे इओ मुक्खबीअंति । पत्तेसु एएसु अहं सेवारिहे सिआ, आणारिहे सिआ, पडिवत्तिजुए सिआ, निरइआरपारगे सिआ ।। ॥१०॥
૩૫
પહેલું સૂત્ર
'भवतु मम' 'एषा' अनन्तरोदिता, 'सम्यग्गर्हा' भावरूपा । 'भवतु मे ' 'अकरणनियम:' ग्रन्थिभेदवत्तदबन्धरूपः, गर्हाविषय इति सामर्थ्यम् । बहुमतं ममैतद्द्वयं, इत्यस्मादिच्छामि 'अनुशास्ति' उदितप्रपञ्चबीजभूताम् । केषां ? इत्याह-'अर्हतां भगवतां', तथा 'गुरूणां कल्याणमित्राणाम्' इति । प्रतिपन्नतत्त्वानां गुणाधिकविषयैव प्रवृत्तिर्न्याय्या, इत्येवमुपन्यासः । प्रणिध्यन्तरमाहभवतु मम 'एभि:' अर्हदादिभिः 'संयोगः' उचितो योग इत्यर्थः । भवतु ममैषा 'सुप्रार्थना' अर्हदादिसंयोगविषया । भवतु ममात्र बहुमान: प्रार्थनायाम् । भवतु मम ‘इतः’ प्रार्थनातो 'मोक्षबीजं' सुवर्णघटसंस्थानीयं प्रवाहतः कुशलानुबन्धि कर्मेत्यर्थः । तथा- 'प्राप्तेषु एतेषु' अर्हदादिषु' 'अहं सेवार्हः स्याम्' । अर्हदादीनामेव 'आज्ञाहः स्याम् ।' एतेषामेव 'प्रतिपत्तियुक्तः स्याम् ' । एतेषामेव ' निरतिचारं पारगः स्याम् एतदाज्ञायाः ।
સૂત્રાર્થ— આ મારી ગર્હા ભાવથી થાઓ. ફરી પાપ નહિ કરવાનો મારે નિયમ હો. આ બંને બાબત મને બહુ ઇષ્ટ છે. આથી હું અરિહંત ભગવંતોની તથા કલ્યાણ મિત્ર ગુરુઓની હિતશિક્ષાને ઇચ્છું છું.
અન્ય પ્રણિધાનને (=અભિલાષાને) કહે છે— મારો અરિહંત આદિની સાથે ઉચિત સંબંધ થાઓ. મારી આ પ્રાર્થના સુપ્રાર્થના થાઓ. આ પ્રાર્થના વિષે મને બહુમાન થાઓ. આ પ્રાર્થનાથી મને મોક્ષના બીજની પ્રાપ્તિ થાઓ. મારો અરિ