________________
પંચસૂત્ર
પહેલું સૂત્ર
ઐશ્વર્ય વગેરે ગુણો) જેમને હોય તે ભગવાન કહેવાય. તે ભગવાનને નમસ્કાર થાઓ.
આવા પ્રકારના તે પરમાત્મા પ્રસ્તુત (અપાયાપગમ વગેરે) અતિશયોથી યુક્ત હોય છે અને ચરમશરીરી પણ હોય છે. કેમકે પછી મુક્તિ થતાં જન્મરૂપી અંકુરના ઉદયનો અભાવ થાય છે.
अत एवाह- एतदुक्तार्थसूत्रानुवादकृत्આથી જ પરમાત્માએ કહેલા અર્થવાળા સૂત્રનો અનુવાદ કરતા ગ્રંથકાર કહે છે
२. मरिहंतनो पहेश जे एवमाइक्खंति-इह खलु १. अणाइ जीवे, २. अणाइ(ई) जीवस्स भवे ३. अणाइकम्मसंजोगणिव्वत्तिए ४ दुक्खरूवे, ५. दुक्खफले, दुक्खाणुबंधे ॥२॥ __एवं चानन्तरेण ग्रन्थेनेष्टदेवतानमस्कारः । अनुवादकरणस्यापि श्रेयोभूतत्वेन तदारम्भे विनविनायकोपशान्तये मङ्गलार्थ उक्तो वेदितव्यः । 'ये' वीतरागादिविशेषणविशिष्टा भगवन्त ‘एवं' इति वक्ष्यमाणं 'आचक्षते' अत्यर्थव्यक्तमभिदधति, कथम् ? इत्याह-'इह खल्वनादिजीवः' इह लोके । खलुशब्दोऽवधारणार्थः । लोके एव नालोके । अनादिः सततं समवस्थितो, जीव आत्मा, सर्वथाऽसतः सत्ताऽयोगात् । अतिप्रसङ्गात् । विशिष्टशक्त्यसिद्धेः । तथा 'अनादिजीवस्य भवः' भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः, संसारः । किंभूतोऽयम् ? इत्याह-'अनादिकर्मसंयोगनिवर्तितः' अनादिश्चासौ कर्मसंयोगश्च, तत्कृत इत्यर्थः । नान्यथा, कर्मसंयोगमुक्तस्येव केवलस्य तदयोगात्, अहेतुकत्वापत्तेः । कृतकत्वेऽपि प्रवाहतस्तथाविधकालवत्, अनादित्वाविरोधात् । अयमेव विशिष्यते-'दुःखरूपो दुःखफलो दुःखानुबन्धः' तत्र दुःखरूपः, जन्मजरामरणरोगशोकरूपत्वात् एतेषां च दुःखत्वात् । तथा दुःखफलः, गत्य
विनायकोपशान एवं' इति जीव:' इह-लागतो, जीव आस्था
૧. કહેલી વાતને ફરી કહેવી તે અનુવાદ. પરમાત્માએ જે કહ્યું છે તે જ ગ્રંથકાર કહે છે. માટે
ગ્રંથકાર અનુવાદ કરે છે. २. महा अनादिर्जीवस्य वो 46 होवो .