SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ८० हैमनूतनलघुप्रक्रिया - मव्यस्थाः ।४।२।११३॥ धातोविहिते मकारादौ वकारादौ च प्रत्यये परे अत आकारादेशो भवति । अहं भवामि, आवां भवावः, वयं भवामः। यत्रान्ययुष्मदमस्मत्सु द्वयोस्त्रयाणां वा योगस्तत्र सर्वादिगणपाठापेक्षया परत्वमाश्रित्य परनिमित्तक एव पुरुषो बोध्यः । यथा-स च त्वं च-भवथः । स च त्वं च अहं च-भवामः । वं च अहं च-भवावेः॥ विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थने ॥५॥४॥ २८॥ प्रत्ययार्थः कर्ता कर्म भावश्च । स विध्यादिविशिष्टश्चेतदा धातोः सप्तमी-पञ्चम्यौ प्रत्ययौ भवतः ॥ सप्तमी यात् याताम् युस्, यास् यातम् यात, याम् याव याम । ईत ईयाताम् ईरन् , ईथास् ईयाथाम् ईध्वम् , ईय ईवहि ईमहि ॥३॥३७॥ इमानि वचनानि सप्तमीसंज्ञकानि भवन्ति ॥ यः सप्तम्याः ।४।२।१२२॥ अकारात्परस्य सप्तम्या: सम्बन्धिनो याशब्दस्य इकारादेशो भवति । भवेत् , द् । भवेताम् ॥ १-एवं स चाहं च भवावः । २-विधिः क्रियायां प्रेरणा । निमन्त्रणम प्रत्याख्येया प्रेरणा । आमन्त्रणं कामचागनुज्ञा । अधीष्टं सत्कारपूर्विका प्रेरणा, संप्रश्नः संप्रधारणा । प्रार्थनं याचा ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy