________________
हैमनूतनलघुप्रक्रिया याम् युसोरियमियुसौ ।४।२।१२३॥ अकारात्परयोर्याम् युस् इत्येतयोर्यथासंख्यमियमियुसावादेशौ भवतः । भवेयुः । भवेः, भवेतम् , भवेत । भवेयम् , भवेव, भवेम ॥
आशिष्याशी:पञ्चम्यौ ।५।४।३८॥ आशी विशिष्टेऽर्थे धातोराशी पञ्चम्यौ विभक्ती भवतः ॥ ___ पञ्चमी-तु ताम् अन्तु, हि तम् त, आनिव आव आमव, ताम् आताम् अन्ताम् , स्व आथास् ध्वम् , ऐव आवहैव आमहैन् ।३।३॥८॥ इमानि वचनानि पञ्चमीसंज्ञकानि भवन्ति । वकार इत् ॥
आशिषि तुह्योस्तात वा ।४।२।११९॥ आशिषि विहितयोस्तुह्योः स्थाने तातङ् इत्यादेशो वा भवति । अकारङकारावितौ । भवतात् , द, भवतु । भवताम् , भवन्तु ॥
अतः प्रत्ययाल्लुक ।४।३।८५॥ धातोः परो योऽकारान्तः प्रत्ययस्तस्मात्परस्य हेलुंग भवति । भवतात , द, भव । भवतम्, भवत । भैवानि, भवाव, भवाम ॥ - अदुरुपसर्मान्तरो णहिनुमीनानेः ।२।२७७॥ दुर्वजॉपसर्गस्थादन्तःशब्दस्थाच्च रपृवर्षात्परस्य णकार-हिनु१-धुटस्तृतीयः, विरामे वा । २-लुगस्य । ३-समानदीर्घः ।