SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया याम् युसोरियमियुसौ ।४।२।१२३॥ अकारात्परयोर्याम् युस् इत्येतयोर्यथासंख्यमियमियुसावादेशौ भवतः । भवेयुः । भवेः, भवेतम् , भवेत । भवेयम् , भवेव, भवेम ॥ आशिष्याशी:पञ्चम्यौ ।५।४।३८॥ आशी विशिष्टेऽर्थे धातोराशी पञ्चम्यौ विभक्ती भवतः ॥ ___ पञ्चमी-तु ताम् अन्तु, हि तम् त, आनिव आव आमव, ताम् आताम् अन्ताम् , स्व आथास् ध्वम् , ऐव आवहैव आमहैन् ।३।३॥८॥ इमानि वचनानि पञ्चमीसंज्ञकानि भवन्ति । वकार इत् ॥ आशिषि तुह्योस्तात वा ।४।२।११९॥ आशिषि विहितयोस्तुह्योः स्थाने तातङ् इत्यादेशो वा भवति । अकारङकारावितौ । भवतात् , द, भवतु । भवताम् , भवन्तु ॥ अतः प्रत्ययाल्लुक ।४।३।८५॥ धातोः परो योऽकारान्तः प्रत्ययस्तस्मात्परस्य हेलुंग भवति । भवतात , द, भव । भवतम्, भवत । भैवानि, भवाव, भवाम ॥ - अदुरुपसर्मान्तरो णहिनुमीनानेः ।२।२७७॥ दुर्वजॉपसर्गस्थादन्तःशब्दस्थाच्च रपृवर्षात्परस्य णकार-हिनु१-धुटस्तृतीयः, विरामे वा । २-लुगस्य । ३-समानदीर्घः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy