________________
हैमानलघुमित सर्वासां त्यादिविमक्तीनमायानि मा नव वचनानि शतक्यम् च प्रत्ययौ परस्मैपदसंज्ञकानि भवन्ति ।।
पराणि कानानशौचात्मनेपदम् ।३।३।२०॥सर्वासां त्यादिविभक्तीनां पराणि नव नव वचनानि कानानशौच प्रत्ययावात्मनेपदसंज्ञकानि भवन्ति ।
श्रीणि श्रीण्यन्ययुष्मदस्मदि ।३।३।२७॥ सर्वासां त्यादिविभक्तीनां त्रीणि त्रीणि वचनानि अन्यस्मिन्नर्थे युष्मदर्थे अस्मदर्थे च वाच्य यथाक्रम भवन्ति । अत्राऽन्योऽथों युष्मदस्मदपेक्षया बोध्यः॥ .
एकद्विबहुषु ।३।३।१८।। अन्यादिषु यानि त्रीणि त्रीणि वचनानि उक्तानि तानि एकद्विबहुवर्थेषु यथाक्रम भवन्ति । एकस्मिन्नर्थे एकवचनम्, द्वयोरर्थयोद्विवचनम्, बहुष्वर्थेषु बहुवचनमिति विवेकः ॥
शेषात्परस्मै ।३३।१००॥ येभ्यो धातुभ्यो येन विशेषणात्मनेपदमुवतं ततोऽन्यस्मादेव धातोः कर्तरि परस्मैपदं भवति.॥
सति ।५।३।१९।। सति अर्थे वर्तमानादातोर्वर्तमाना 'विभक्तिर्भवतिः। सन् विद्यमान वर्तमान इत्यर्थः । प्रारब्धा