SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ हैमानलघुमित सर्वासां त्यादिविमक्तीनमायानि मा नव वचनानि शतक्यम् च प्रत्ययौ परस्मैपदसंज्ञकानि भवन्ति ।। पराणि कानानशौचात्मनेपदम् ।३।३।२०॥सर्वासां त्यादिविभक्तीनां पराणि नव नव वचनानि कानानशौच प्रत्ययावात्मनेपदसंज्ञकानि भवन्ति । श्रीणि श्रीण्यन्ययुष्मदस्मदि ।३।३।२७॥ सर्वासां त्यादिविभक्तीनां त्रीणि त्रीणि वचनानि अन्यस्मिन्नर्थे युष्मदर्थे अस्मदर्थे च वाच्य यथाक्रम भवन्ति । अत्राऽन्योऽथों युष्मदस्मदपेक्षया बोध्यः॥ . एकद्विबहुषु ।३।३।१८।। अन्यादिषु यानि त्रीणि त्रीणि वचनानि उक्तानि तानि एकद्विबहुवर्थेषु यथाक्रम भवन्ति । एकस्मिन्नर्थे एकवचनम्, द्वयोरर्थयोद्विवचनम्, बहुष्वर्थेषु बहुवचनमिति विवेकः ॥ शेषात्परस्मै ।३३।१००॥ येभ्यो धातुभ्यो येन विशेषणात्मनेपदमुवतं ततोऽन्यस्मादेव धातोः कर्तरि परस्मैपदं भवति.॥ सति ।५।३।१९।। सति अर्थे वर्तमानादातोर्वर्तमाना 'विभक्तिर्भवतिः। सन् विद्यमान वर्तमान इत्यर्थः । प्रारब्धा
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy