SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ हैं मनूसन लघुप्रक्रिया I साचि विष्वक्, ५५ । अन्वक् ताजक् द्राक् खाक् ऋधक्, ६० | पृथक् धिक् हिरुक् ज्योकू मनाकू, ६५ । ईषत् ज्योषम् जोषम् तूष्णीम् कामम्, ७० । निकामम् प्रकामम् अरम् वरम् परम्, ७५ । आरात् तिरस् मनस् नमस् भूयस्, ८० । प्रायस् प्रबाहु प्रबाहुक् प्रबाहुकम् आर्य, ८५ । हलम् आर्यहलम् स्वयम् अलम् कु, ९० । बलवत् अतीव सुष्ठु दुष्ठु ऋते, ९५ । सपदि साक्षात् सन् प्रशान् सनात् १०० । सनत् सना नाना विना क्षमा, १०५ । शु सहसा युगपत् उपांशु पुरतस्, ११० । पुरस् पुरस्तात् शश्वत् कुवित् आविस् प्रादुस् ११६ इति स्वरादयः । आकृतिगणोऽयम् । 1 ७५ चादयोऽसत्त्वे | १|१|३९|| अद्रव्यार्थाश्चादयः शब्दा अव्ययसंज्ञकाः स्युः । चादयश्च निपाता इत्यप्युच्यन्ते । च अह हवा एव एवम् नूनम् शश्वत् सूपत् कूपत् कुवित् नेत् चेत् नचेत् चण कच्चित् यत्र नह नहि हन्त मार्किस नकिस मा माङ् न नञ वाघ त्वा न्वाव वावत् स्यात् न्वावत् वै तुवै वै वै रैव श्रौषट् वौषट् वषट् टू बाटू वेटू पाहू प्याट्ट फट् हुंफट् छंबद् अध आत् स्वधा स्वाहा अलम् चन हि अथ ओम् अथो नो नोहि भोस् भगोस् अघोस् अंघो हो हो अहो आहो उताहो हा ही हे है हये अयि अये अररे अङ्ग रे अरे अवे ननु शुकम् सुकम् तुकम् हिकम् ऊम् हुम् कुम् उ सुत्र कम् म् किम् हिम् अद् कद् यद् तद् इद्
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy