________________
हैल
"
॥ अथ व्यञ्जन्तनपुंसकलिङ्गप्रकरणम् ॥
"
प्रतिपूर्वादञ्चधातोः क्विपि ऋत्विगित्यादिना गः । प्रस्यैक्, प्रत्यगू, प्रतीची, प्रत्येश्चि । पुनस्तद्वत् । शेषं पुंवत् । एवं प्राच् प्रभृतयः । असृक्, अग् असृजी, असोनि, असृञ्जि । अस्ना, असृजा, असभ्याम् असृग्भ्याम् । अस्नि, असनि, असृजि, अससु, असृक्षु ! जंगते, जगद् । जगती, जगन्ति । जगता, जगद्भ्याम्, जगत्सु । महत्, महती, महान्ति, महता, महद्भ्याम्, महत्सु । यकृत् द् योनि, कृति । यवना, यकृता, यकभ्याम्, यकृद्भ्याम् । यविमैं, यकनि, यकृति । शकृत् द् । शकांनि, शत्रुन्ति । शक्मा, शकृता, शकभ्याम्, शक्रद्भ्याम्, शक्नि, शकनि, शकृति । स्यर्ते, द् । त्ये, त्यामि । शेषं पुंवत् । एवं तदादयः । अँह, अही, अंहनी, अहानि, अहा, अहोभ्याम् | अह्नि, अहनि । अहस्सु,
१ - अनतो लुबिति सेर्लुप्, लुपि न स्थानिवत्त्वमिति न नागमादि । चज इति कः । २- अच्च प्राग् दीर्घश्च । ३ - नागमे म्नामिति पञ्चमः । ४- चंज इति गः । ५ - दन्तपादेति असन्नादेशः, नि दीर्घः । ६अनोऽस्य । ७-पदत्वे नलोपः । ८ - ईङौ वा । ९-धुटां प्राक्, म्नामिति पर्जन्यवल्लक्षणन्यायेन प्रवर्तते । १० - स्महतोः । ११ - दन्तपाद० १२- म्नामिति बहुवचननिर्देशान्न णत्वम् । १३ - ईडौ वा । १४ - लुपिन स्थानिवदिति नाऽत्यादि । १५ - रो लुकीति से विसर्गः । १६-ईडौ वा । १७- दीर्घः ॥ १८- अनोऽस्य । १९ - इति रु, पोषवति ।