SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ६३ हैमनूतनलघुप्रक्रिया वोशनसो नश्चामध्ये सौ |१|४|८०|| सम्बोधने उसनमशब्दस्य सौ परे नकारा लुक् चान्तादेशौ वा भवतः । हे उशनन्, हे उशन, हे उशनः ! | पुरुदंशा, पुरुदंशसौ । पुरुदंशसः, पुरुदंशोभ्याम् पुरुदंशस्सु, पुरुदंश :सु । हे पुरुदंश: ।। अनेहा अनेहसौ, अनेहसः । अनेोभ्याम् | अनेहस्सु, अहः । हे अहः | अदसो दः सेस्तु डौ । २|१|४३|| त्यदादिसम्बन्धिनि सौ परे अदसो दकारस्य सकारादेशो भवति, सेस्तु डौ इत्यादेशः । असौ || मोऽवर्णस्य | २|१|४५ || अवर्णान्तस्य त्यदादिसम्बन्धिaiser दकारस्य सकारादेशो भवति ॥ मादुवर्णोऽनु |२| ||४७॥ अदसः सम्बन्धिनो मकारास्वरस्य वर्णस्य उवर्णादेशो भवति पश्चात्कार्यान्तरेभ्यः । अंनू ॥ बहुष्वेरीः | २|१|४९ ॥ बहुवचने अदसो मकारात्परस्य एकारस्य स्थाने ईकारादेशो भवति । अमी । अमुम्, अमृन् ॥ प्राणिनात् | २|१|४८ || अदसो मकारात्परस्य वर्णस्य इनादेशात्प्रागू उवर्णादेशो भवति । अमुना । अमृभ्याम्, अमीभिः, अमुष्मै, अमीभ्यः । श्रमुष्मात् अमुष्माद् । अमुष्य, अमुयोः, अमीषाम्, अमुष्मिन्, अमीषु । हे असौ । १-आद्वेर इत्यत्वे लुगस्येति लुकि संन्धौ च मत्वादिकार्यम्, एवमन्यत्रापि । २ - नाम्यन्तस्थेति षः, एवममुष्मादित्यादावपि । "
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy