SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया जीवनड्भ्याम् , जीवनग्भ्याम् । जीवनक्षु, जीवनइत्सु,.. जीवनट्स । दक्, दधृग, दधृषों, दधृग्भ्याम् । दधृक्षु ॥ . सजुषः ।२।१।७३॥ सजुषः पदान्ते रुरन्तादेशो भवति ॥ पदान्ते।।श६४॥पदान्ते वर्तमानयोर्धादिसम्बन्धिनो रेफवकारयोस्तस्यैव भ्वादेर्नामिनो दीपों भवति । संजः। सजुषौ, सजुषः । सāाम् , सजूष्षु, सजूं!षु । हे सनः । रात्सः ।२।१।९०॥ पदान्ते वर्तमानस्य संयोगस्य सम्बन्धिनो रेफात् परस्य सकारस्यैव लुग भवति । चिकीर्ष शब्दः। चिकी। चिकीर्षों, चिकीर्षः। चिकीाम् । चिकीषु । हे चिकीः । षष् शब्दो नित्यं बहुवचनान्तः । पैट्, षड् । षड्भिः , षड्भ्यः , षणाम् , पैइत्सु, पटसु । दो,. १-सजुषशब्दः, दीर्घसाविति सलोपः । २-नामसिदिति पदत्वे रुत्वे पदान्त इति दीर्घः । ३-सुपि पदत्वे रुत्वे दीर्घ च शषस इति सत्वे शिटाव्यवधानेऽपि नाम्यन्तस्थेति षत्वे सस्य शषाविति षत्वे च रूपम । सत्वविकल्पे विसर्ग नाम्यन्तस्थेति षत्वम् । सजू षु इति पाठस्तु क्वचिदनुपयोगप्रयुक्त एव, अरोः सुपि र इति सूत्रसत्त्वादिति ध्येयम् । ४-रात्स इति कर्त्तव्ये षत्वस्याऽसत्वम् । एवं च सकारान्तेषु तदुल्लेखः प्रामादिक एव बोध्यः । ५-धुटस्तृतीयः । ६-संख्यानामिति नामादेशे ततीयत्वे तवर्गस्येति टवर्गवे प्रत्यये चेति पञ्चमः । ७-ड्नःस इति त्सः । पदान्तादिति टवर्गनिषेधः षत्वनिषेधश्च । ८-दोष शब्दः, रुत्वे कर्तव्ये षत्वस्यासत्त्वं बोध्यम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy