________________
हैमनूतनलघुप्रक्रिया जीवनड्भ्याम् , जीवनग्भ्याम् । जीवनक्षु, जीवनइत्सु,.. जीवनट्स । दक्, दधृग, दधृषों, दधृग्भ्याम् । दधृक्षु ॥ . सजुषः ।२।१।७३॥ सजुषः पदान्ते रुरन्तादेशो भवति ॥
पदान्ते।।श६४॥पदान्ते वर्तमानयोर्धादिसम्बन्धिनो रेफवकारयोस्तस्यैव भ्वादेर्नामिनो दीपों भवति । संजः। सजुषौ, सजुषः । सāाम् , सजूष्षु, सजूं!षु । हे सनः ।
रात्सः ।२।१।९०॥ पदान्ते वर्तमानस्य संयोगस्य सम्बन्धिनो रेफात् परस्य सकारस्यैव लुग भवति । चिकीर्ष शब्दः। चिकी। चिकीर्षों, चिकीर्षः। चिकीाम् । चिकीषु । हे चिकीः । षष् शब्दो नित्यं बहुवचनान्तः । पैट्, षड् । षड्भिः , षड्भ्यः , षणाम् , पैइत्सु, पटसु । दो,.
१-सजुषशब्दः, दीर्घसाविति सलोपः । २-नामसिदिति पदत्वे रुत्वे
पदान्त इति दीर्घः । ३-सुपि पदत्वे रुत्वे दीर्घ च शषस इति सत्वे शिटाव्यवधानेऽपि नाम्यन्तस्थेति षत्वे सस्य शषाविति षत्वे च रूपम । सत्वविकल्पे विसर्ग नाम्यन्तस्थेति षत्वम् । सजू षु इति पाठस्तु क्वचिदनुपयोगप्रयुक्त एव, अरोः सुपि र इति सूत्रसत्त्वादिति ध्येयम् । ४-रात्स इति कर्त्तव्ये षत्वस्याऽसत्वम् । एवं च सकारान्तेषु तदुल्लेखः प्रामादिक एव बोध्यः । ५-धुटस्तृतीयः । ६-संख्यानामिति नामादेशे ततीयत्वे तवर्गस्येति टवर्गवे प्रत्यये चेति पञ्चमः । ७-ड्नःस इति त्सः । पदान्तादिति टवर्गनिषेधः षत्वनिषेधश्च । ८-दोष शब्दः, रुत्वे कर्तव्ये षत्वस्यासत्त्वं बोध्यम् ।