SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ हैमनूननलघुप्रक्रिया ५७ पथिन् मथिन् ऋभुक्षः सौ।१।४७६॥ पथिन् मथिन् ऋभुक्षिन्नित्येतेषां नकारान्तानामन्तस्य नकारस्य सौ परे आकारादेशो भवति । ___ए: ।११४७७॥ पथ्यादीनां नकारान्तानामि पारस्य घुटि परे आकारादेशो भवति ॥ ___थोन्थ ।११४७८॥ पथिन् मथिनित्येतयोनकारान्तयो. स्थकारस्य स्थाने घुटि परे न्यू इत्यादेशो भवति । पन्थाः, पन्थानौ, पन्थानः । हे पन्थाः । पन्थानम् ।। इन् डीस्वरे लुक् ।१२४७९॥ पथ्यादीनां नकारान्तानां सम्बन्धिन इन् इ-यस्य श्रीप्रत्यये स्यादावघुट्स्वरादौ च लुग् भवति । पथः, पथा, पथिभ्याम् , पथि, पथिषु । मन्थाः । शेषं पथिन् वत् । ऋभुक्षाः। कभुक्षाणौ, ऋभुक्षः, ऋभुक्षा, ऋभुक्षिभ्याम् , हे ऋभुक्षाः। पश्चन् प्रभृतयो नान्ताः संख्यावाचकाः शब्दास्त्रिषु लिङ्गेषु सरूपाः। पञ्च । पञ्चभिः। पञ्चभ्यः । संख्यानांणाम् ।।४।३३॥ रेफषकारनकारान्तानां संख्यावाचिनां शब्दानां सम्बन्धिन आमः स्थाने नाम् इत्यादेशो भवति । पश्चानाम् । पञ्चसु । हे पञ्च !। प्रिय५-इन्द्रः । २-डतिष्ण इति जस्शसोलुप् , नाम्नो.न इति नलोपः । ३-नामादेशे दीर्घो नामीति दीर्धे नाम्नो न इति नलोपः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy