________________
हैमनूतनलघुप्रक्रिया परस्य कवर्गवत एकस्वरवतश्चोत्तरपदस्यान्तस्य तथा नागमस्य स्यादेश्व नकारस्य णो भवति, न चेत्स नकारः पक्वसम्बन्धी भवति । वृत्रहणौ ।
हनो हो नः ।२।१।११२॥ हन्तेह्र इत्येवं रूपस्य घ्न इत्यादेशो भवति ।
हनो घि । ।२।३।९४। हन्तेह्र इत्येवंरूपस्य धकारे निमित्तनिमित्तिनोर्मध्ये सति णो न भवति । वृत्रघ्नः । वृत्रघ्ना । वृत्रहभ्याम् । वृत्रघ्नि, वृत्रहेणि । वृत्रहसु. हे वृत्रहन् ! । पूषा, पूषणो, पूष्णः, पूषभ्याम् , पूष्णि, पूषणि । हे पूषन् ! । अर्थमा, अर्यमणौ, अर्थम्णः, अर्थमभ्याम् , अर्यम्णि, अर्यमणि । अर्थमसु, हे अर्थमन् । श्वा, श्वानौ ।
श्वन-युवन्-मघोनो ङो-स्थाद्यधुहस्वरे व उ: १२।१।१०६॥ श्वन्-युवन्-मघवन्-इत्येषां सस्वरो कारो ड्यां स्यादावघुट्स्वरादौ च परे उ भवति । शुनः, शुना, श्वभ्याम् , शुनि, श्वसु । हे श्वन् !। युवा, युवानी, यूनः,
यूना, युवभ्याम् , यूनि, हे युवन् ! । मघवा, मघवानौ, मघोनः मघवभ्याम् , मघोनि, हे मघवन् ! । मघवत् शब्दस्य तु मत्वन्ततया गोमद्वद्रूपाणि ॥ १-ई ङौ वा । णत्वनिषेधः । २-व इत्यस्योकारादेशे सति समानदीर्घः ।
३-इन्द्रः । ४-व इत्यस्योकारे अवर्णस्येत्यादिना ओकारः ।