________________
हैमनूत लघुप्रक्रिया
५५
"
यवस्या देश्वतुर्थी भवति पदान्ते सकारादौ ध्वादौ च प्रत्यये परे । धर्मत्, धर्मभुद् | हे धर्मत् द् । धर्मबुधौ । धर्मभुद्भ्याम् । धर्मभृत्स्रु । राजा । राजानौ, राज्ञेः । राजभ्याम्, राजभिः । राजभ्यः । राज्ञि रार्जनि । राजसु ॥
,
नामध्ये | २|१|१२|| सम्बोधने नाम्नो नकारस्य लुगू न भवति । हे राजन् ॥
न वमन्तसंयोगात् | २|१|१११ ॥ वकारान्ताद् मकारान्ताच्च संयोगात्परस्पानोऽकारस्य लुग् न भवति । यज्वनः, यज्वनि । आत्मनः आत्मनि । शेषं व्यञ्जनादौ राजवत् । एवं सुपर्वन् सुशर्मन् प्रभृतयः ॥
इन् हन् पूषार्यम्णः शिस्योः | १|४|८७ || इनन्तस्य हन्- पूषन् - अर्यमन् - इत्येषां च स्वरस्य शौ शेषे सौ च परे एव दीर्घो भवति । दैण्डी, दण्डिनौ । दण्डिना । द डिंभ्याम् । दण्डिनम् । दण्ड, हे दण्डिन् ! | एवं यशस्वि नित्यादयोsपीन्नन्ता ज्ञेयाः । वृत्रहां ॥
कवर्गैकस्वरवति |२|३|७६ || पूर्वपदस्थाद् रष्ऋवर्णा
१ - - गडदबादेरिति चतुर्थः, पदत्वे चतुर्थ:, घुट इति तृतीयः । ४- अनोऽस्य, तवर्गस्य चवर्गः ६ - ई ङो वा । ७- दीर्घे सति लोपः । ९ - निदीर्घे न लोपः ।
।
धुटस्तृतीयः, विरामे वा । २ - नामसिदिति
३ - नि दीर्घः, नाम्नो नोऽनह्नः
५ - पदत्वे नाम्नो नोऽनलः । सिलोगे नये । ८- पदत्वे न