SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया प्रत्यये परे उदीच् इत्यादेशो भवति । उदेङ, उदञ्चः, उदीचः । उदग्भ्याम् , उदक्षु ॥ सहसमः सधिसमि।३।२।१२३॥ सह-सम् इत्येतयोः स्थाने विबन्तेऽश्चतौ उत्तरपदे परे यथासंख्यं सध्रिसमि इत्येतावादेशौ भवतः । सभ्रयङ्, सध्रयश्चौ, सधीचः । सध्यग्रभ्याम्, सध्यक्षु, हे सध्रयङ् ! । सम्यङ, सम्यञ्चः, समीवः, समीचा, सम्यग्भ्याम् , सम्यक्षु, हे सम्यङ्॥ तिरसस्तियति ।३।२।१२४॥ तिरसूशब्दस्य अकारादौ क्विन्तेऽश्चतावुत्तरपदे परे तिरि इत्यादेशो भवति । तिर्यङ्, तिर्यश्चौ, तिरैश्चः । तिरश्वा, तिर्यग्भ्याम् , तिर्यक्षु ॥ यज-सृज-मृज-राज-भ्राज-भ्रस्ज-वश्व-परिब्राजः शः षः ।२।१।८७।। यजादीनां चकारस्य जकारस्य शकारान्तस्य धातोः शस्य च धुडादौ प्रत्यये परे पदान्ते च षकारादेशो भवति । देवपूर्वाद यजेः विपि देवेज शब्दः । देवेद, देवेड् देवेजौ, देवेजा देवेड्भ्याम् , देवेत्सु देवेट्रेसु, हे देवेह, हे देवेड् । तीर्थसह, तीर्थसइ, तीर्थसृजौ । तीर्थ'सइभ्याम् , तीर्थसइत्सु, तीर्थस्ट्सु । कंसपरिमृट्, कंसपरिसह, कंसपरिमृजः, कंसपरिमृड्भ्याम् , कंसपरिसइत्सु, कंस१-नोऽन्तः, संयोगान्तलोपे ङादेशः । २-सस्य -शषौ । ३-षत्वे तृतीयत्वे प्रथमत्वम् । ४-पत्वे तृतीयत्वे ड्नः स इति त्सादेशः । सूत्रे डकारनिर्देशात्प्रथमत्वं न भवति । टवर्गस्तु पदान्तादिति निषिध्यते ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy