SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ५२ हैमन्त लघु प्रक्रिया परिमृट्सु । विवाह, विभ्राड् । शेषं देवेज् शब्दवत् । सम्राट्, सम्राड् । शेषं विभ्राज् शब्दवत् ॥ संयोगस्यादौ स्कोर्लुक् || २|१|८८ || घुडादौ प्रत्यये पदान्ते च यः संयोगस्तदादिस्थयोः सकार ककारयोर्लुग भवति । धानाभृद, धानभृड् । धानाभृज्जौ । धानाभृज्जा | धानाभृङ्भ्याम् । धानाभृङ्गत्सु, धानाभृट्सु । मूलवृट्, मूलवृड् । मूलवृचौ, मूलवृड्भ्याम् । मूलवृइत्सु, मूलवृट्सु । परिवाद, परिव्राड्, परिव्राजौ, परित्र, भ्याम् ॥ 1 समासे | १|४|७१॥ रुधादेर्युज्धातोरसमासे घुडन्तस्य धुटः प्राग् घुटि परे नोऽन्तो भवति । युङ्, युञ्जौ । युजः, युग्भ्याम्, युक्षु, हे युङ् ! | असमास इति : किम् ? अश्वयुक्, अश्वयुग् । अश्वयुजौ । अश्वयुग्भ्याम् । मंश्वयुक्षु । एवं सुयुजादयः । दिवादेर्युज्धातोर्न भवति । युक्, युग् । युजौ । युग्भ्याम्, युक्षु ॥ 1 ऋत्विज् दिशू दृशू स्पृश् खजदधृषुष्णिहो गः |२| १६९ ॥ एषां पदान्ते गकारादेशो भवति । ऋत्विक्, १ - निपातनान्नानुस्वारः । २-धानाभृस्जुशब्दः क्विन्तः । संयोगादिलोपे... पत्वे तृतीयत्वादि । ३ - सस्य शत्रौ । तृतीयस्तृतीयचतुर्थे । ४ - सकारोपदिष्टं कार्य लक्ष्यानुसारादत्र शास्त्रे शकारस्यापि भवतीति संयोगादेः सकारस्यात्र लुक् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy