________________
फलव्यापारयोरेकनिष्ठता यामकर्णकः । धातुस्तयो धर्मिभेदे सकर्मक उदाहतः ॥१५॥ धातोरान्तरे वृत्चे धात्वर्षेनोपसंग्रान् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥१६॥ नीवडिकृषो ग्यन्ता दुहिपृच्छिभिक्षिचिरुधियात्वर्थाः। 'पचियाचि दण्डि कृअहिलविनिमुखा द्विकर्माणः ॥१७॥
॥१४॥ एकनिष्ठतायाम् एकत्र सद्भावे, सामानाधिकरण्ये इत्यर्थः । व्यापारे
फलसमानाधिकरणे भातुरकर्मक इति भावः । तयोः फलव्यापारयोर्धातुवाच्ययोधर्मिभेदे चैयधिकरण्ये क्रिया सकर्मिकेति तद्वाचकत्वाइपचाराद् धातुः सकर्मक इति व्यवह्रियते ।।१५।। अर्थान्तरे भिन्नेऽर्थे इत्यर्थः । यथा भूधातुः प्राप्ती सकर्मकः सनायामकर्मकः । शब्दायेति नामधातुः शब्दं करोतीत्यर्थे शब्दरूपस्य कर्मणो पात्वर्थ एवोपसंग्रहातमिनेशादकर्मकः ।। नदी बहतीत्यादौ जलपर्मणः प्रसिद्धतया नोतिसित बह धातुरकर्मकः । एवमन्यत्र । किं करोतीति प्रश्ने पचतीति प्रतिवचने यथा तण्डुलादिकर्मणोऽविक्षयाऽकर्मकः पचभातुः ॥१६॥ नी, ह, वह् , कृष् , इत्येते, ण्यन्ता प्रेरणायां णियन्ता मतित्रोधार्थकादयः, न तु जिगन्तमात्रम्, तण्डुलान् पाचयति । देवदत्वेन, भारं. बाहयति भृत्येनेत्यादौ जिगन्त्वेऽपि हिकर्मकलाभावादिति बोध्यम्। बुह, तू, ग्रन्छ, मि, चि, सम्ध , शास् , एतेषां से इस्तदर्थका एते सातवोऽन्येऽपि च । प्रथा भातुसम्मना , मधु , अहिाइयः । तथा पच , गान् , दण्ड, हक, ग्रह, सभ्, वियेते. प्राखावेषु ते दुहादयोऽपि द्विकर्मका इत्यर्थः ॥१NA.