SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ हैमरतनलालक्रिया बीजेकालेषु सम्पदा पया लाक्षारतादयः । वर्णादिपरिणामेन कलानापर्वते ॥११॥ बुद्धिस्थादमिसम्बन्धाता धातूपसर्गयोः । अभ्यन्तरीकृतो भेदः पदकाले प्रकाश्यते ॥१२॥ निपातायोपसर्गाश्च धातवश्चेत्यमी त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥१३॥ अंपराऽपसमन्वनिर्दरमि-व्यषिपदतिनिप्रतिपर्यषयः । उपचाडिति विंशतिरष सखे ! उपसर्गगणः कथितः कविमिः ॥१४॥ बीजेषु लाक्षारसभावनया फले रक्ततेति प्रतीतम् , तथा धातूपसर्गयो - बुद्धिकृतात्सम्बन्धादर्थविशेष इत्याशयः ॥१५॥१२॥ विपाताचादय उपसर्गाः प्रादयो धातवो भवादयोऽनेकार्थाः, धातुपाठादावर्षोल्लेखस्तु निदर्शनमात्रमुदाहरणमात्रमित्यर्थः ॥१३॥ प्र, परा, अप, सम् , अनु, - अब, निर्, दुर्, अभि, वि, अधि, सु, उत् , अति, नि, प्रतिः परि, अपि, उप, आइ-इत्येते. विशतिरुपसर्गा इत्यर्थः । निस् दुसिति सकारान्तावपीत्यपि मतम् .. ..
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy