________________
हैमरतनलालक्रिया बीजेकालेषु सम्पदा पया लाक्षारतादयः । वर्णादिपरिणामेन कलानापर्वते ॥११॥ बुद्धिस्थादमिसम्बन्धाता धातूपसर्गयोः । अभ्यन्तरीकृतो भेदः पदकाले प्रकाश्यते ॥१२॥ निपातायोपसर्गाश्च धातवश्चेत्यमी त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥१३॥ अंपराऽपसमन्वनिर्दरमि-व्यषिपदतिनिप्रतिपर्यषयः । उपचाडिति विंशतिरष सखे !
उपसर्गगणः कथितः कविमिः ॥१४॥
बीजेषु लाक्षारसभावनया फले रक्ततेति प्रतीतम् , तथा धातूपसर्गयो - बुद्धिकृतात्सम्बन्धादर्थविशेष इत्याशयः ॥१५॥१२॥ विपाताचादय
उपसर्गाः प्रादयो धातवो भवादयोऽनेकार्थाः, धातुपाठादावर्षोल्लेखस्तु
निदर्शनमात्रमुदाहरणमात्रमित्यर्थः ॥१३॥ प्र, परा, अप, सम् , अनु, - अब, निर्, दुर्, अभि, वि, अधि, सु, उत् , अति, नि,
प्रतिः परि, अपि, उप, आइ-इत्येते. विशतिरुपसर्गा इत्यर्थः । निस् दुसिति सकारान्तावपीत्यपि मतम् .. ..