________________
हैमनूतनलघुप्रक्रिया यथासंख्यं दै दास् दास दाम्-इत्यादेशा वा भवन्ति । मुश्रियै, मुश्रिये । मुश्रियाः, सुश्रियः ॥ ___ आमो नाम् वा ।१।४।३९॥ इयुवोः स्थानिनौ स्त्रीशब्दवर्जितो यौ नित्यस्त्रीदूतौ तदन्तात्परस्यामः षष्ठीबहुवचनस्य स्थाने नामित्यादेशो वा भवति । सुश्रीणाम् , मुश्रियाम् । मुश्रियाम् , सुश्रियि । हे सुश्रीः । अतिभ्रः ॥ .
भ्रश्नोः ।२।११५३। भ्रशब्दसम्बन्धिनः अनुप्रत्ययसम्बन्धिनश्चोवर्णस्य संयोगात्परस्य स्थाने स्वरादौ प्रत्यये परे उवादेशो भवति । अतिभ्रुवौ। अतिभ्रुवै, अतिभ्रवे। अतिभ्रूणाम् , अतिभ्रुवाम् , अतिश्रुवि । हे अतिभ्रः । संखीः ॥ ___ योऽनेकस्वरस्य ।२।१॥५६॥ अनेकस्वरस्य धातोः सम्बन्धिनः इवर्णस्य स्थाने स्वरादौ प्रत्यये परे यादेशो भवति । सख्यौ । सख्यः। सख्या। सख्युः। सख्याम् । सख्यि । पतीः, पत्यौ । पत्याम् । पत्यि । वसः ॥
स्यादौ वः ।२।११५७॥ अनेकस्वरस्य धातोः सम्ब. न्धिन उवर्णस्य स्थाने स्वरादौ स्यादौ परे वकारादेशो भवति । वस्वौ, वस्वः। वस्वाम् , वस्त्रि । पिता, अतिपिता ॥ १-नित्यदित्वाभावान्न ह्रस्वः। २-सखायं पतिं वसु चेच्छतीत्यर्थे सखीयपतीय-वसूयेति नामधातोः क्विपि सखी-पती-वसू-शब्दाः । ३-ऋदुशनसिति डाः।