________________
हैमनूतनलघु प्रक्रिया
५७३
प्रत्ययः | ७|४|१०८ || प्रत्ययस्य स्थाने विधीयमान आदेशः सर्वस्य स्थाने भवति । सर्वे । अत्र सर्वस्य जसः स्थाने " जस इरि" ति इकारादेशः ॥
स्थानीवाSवर्णविधौ | ७|४|१०९ || आदेशः स्थानिवद् भवति स्थान्याश्रयाणि कार्याणि प्रतिपद्यते, न चेत्तानि कार्याणि स्थानिवर्णाश्रयाणि भवन्ति । स्थानिव - दित्युक्त्या स्थानिधर्म आदेशे उपचर्यते, तेन स्थानिबुद्धया विधिप्रवृत्तिरिति बोध्यम् । यथा 'अस्ति ब्रुवोरि'ति भूवचादेश असू - गतधातुत्वारोपाद् धातू इति ततस्तृच् - भविता । वक्ती । 'किमः क' इति कादेशः किंशब्दगत सर्वादित्वारोपात्सर्वादिरिति ततः सर्वादिकार्यम् । के, कस्मै इत्यादि । वृक्षायेत्यत्र डेर्यादेशस्य गतस्यादित्वधर्मवत्त्वाद् यादि - 'स्यादौ 'अत आ' इत्यात्वं प्रवर्तते । राजेत्यत्र सेरादेशो लुक् सिगतस्यादित्वधर्मवानिति घुटि दीर्घः स्याद्यन्ततया पदस्वाच्च नलोपः सिध्यति । त्याद्याद्या देशस्त्यादिवदिति पचेयुरित्यादौ त्याद्यन्ततया पदत्वादुत्यादि । कृदादेश: कृद्वदिति प्रकृत्येत्यादौ यप् क्त्वागतकृच्चात्कृदिति पिति कृति तोऽन्तः । अव्ययादेशो ऽव्ययवदिति प्रकृत्येत्यादौं क्वातुममित्यव्ययत्वात्तदादेशो यबप्य
1
वच्चाप्रत्ययस्य
१ - स्ताद्यशित इतीटि नामिन इति गुणे अवादेशः । से ऋदुशनस् इति डा । २ - चंज इति कः ।