________________
हैमनूतन लघुप्रक्रिया
वा
सम्मतिः, परगुणासहनमसूया । सम्मत्याद्यर्थेषु वर्तमानस्य वाक्यस्याऽऽदिभूतमामन्त्र्यार्थं पदं द्विरुच्यते, तत्र द्विर्वचने पूर्वोक्तौ स्वराणामन्त्यः स्वरः प्लुतो वा भवति । सम्मतौ - माणवक ३ माणवक, माणवक माणवक ! शोभनः खल्वसि । एवमसूयायाम् - रिक्तं ते आभिरूप्यमित्यादि, कोपे इदानीं ज्ञास्यसि जाल्मेत्यादि च वाक्य योजनीयम् । कुत्सने - यष्टिके३ यष्टिके, यष्टिके यष्टिके ! रिक्ता ते शक्तिः ।
५७०
भने पर्यायेण | ७| ४ | ९० || भर्त्सने वर्तमानस्य: वाक्यस्याऽऽमन्त्र्यं पदं द्विरुच्यते, तत्र पर्यायेण पूर्वस्यामुत्तरस्यां वोक्तौ स्वरेष्वन्त्यः स्वरः प्लुतो वा भवति । भर्त्सनं कोपेन दण्डाविष्करणम् । चौर ३ चौर, चौरचौर ३ चौर चौर ! घातयिष्यामि त्वाम् ।
--
प्रश्ने च प्रतिपदम् ||४ | ९८ || प्रश्ने प्रश्नाख्याने च वर्तमानस्य वाक्यस्य सम्बन्धिनः पदस्य स्वरेष्वन्त्यस्वरः eat at भवति । अगमः ३ पूर्वा३न् ग्रामा३न् देवदत्त ३१ । अगमः पूर्वान् ग्रामान् देवदत्त ! | प्रश्नाख्याने- अगम३म् पूर्वा३न् ग्रामा३न् देवदत्त ३ । अगमं पूर्वान् ग्रामान् देवदत्त ! |
दूरादामन्त्र्यस्य गुरुर्वै को ऽनन्त्योऽपि |७|४|९१ || वाक्यस्य यः स्वरेष्वन्त्यो दूरादामन्त्रयस्या
लनृत्