SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया वा सम्मतिः, परगुणासहनमसूया । सम्मत्याद्यर्थेषु वर्तमानस्य वाक्यस्याऽऽदिभूतमामन्त्र्यार्थं पदं द्विरुच्यते, तत्र द्विर्वचने पूर्वोक्तौ स्वराणामन्त्यः स्वरः प्लुतो वा भवति । सम्मतौ - माणवक ३ माणवक, माणवक माणवक ! शोभनः खल्वसि । एवमसूयायाम् - रिक्तं ते आभिरूप्यमित्यादि, कोपे इदानीं ज्ञास्यसि जाल्मेत्यादि च वाक्य योजनीयम् । कुत्सने - यष्टिके३ यष्टिके, यष्टिके यष्टिके ! रिक्ता ते शक्तिः । ५७० भने पर्यायेण | ७| ४ | ९० || भर्त्सने वर्तमानस्य: वाक्यस्याऽऽमन्त्र्यं पदं द्विरुच्यते, तत्र पर्यायेण पूर्वस्यामुत्तरस्यां वोक्तौ स्वरेष्वन्त्यः स्वरः प्लुतो वा भवति । भर्त्सनं कोपेन दण्डाविष्करणम् । चौर ३ चौर, चौरचौर ३ चौर चौर ! घातयिष्यामि त्वाम् । -- प्रश्ने च प्रतिपदम् ||४ | ९८ || प्रश्ने प्रश्नाख्याने च वर्तमानस्य वाक्यस्य सम्बन्धिनः पदस्य स्वरेष्वन्त्यस्वरः eat at भवति । अगमः ३ पूर्वा३न् ग्रामा३न् देवदत्त ३१ । अगमः पूर्वान् ग्रामान् देवदत्त ! | प्रश्नाख्याने- अगम३म् पूर्वा३न् ग्रामा३न् देवदत्त ३ । अगमं पूर्वान् ग्रामान् देवदत्त ! | दूरादामन्त्र्यस्य गुरुर्वै को ऽनन्त्योऽपि |७|४|९१ || वाक्यस्य यः स्वरेष्वन्त्यो दूरादामन्त्रयस्या लनृत्
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy