________________
हैमनूतनलघुप्रक्रिया
५६७ निति वा सन्तमसम् । अन्धयतीत्यन्धम् , अन्धं तमः अन्धं तमोऽस्मिन्निति वा अन्धतमसम् । अन्धं च तमश्चे. त्यन्धतमसम् । अन्र्धतमसे वा।
प्रत्यन्ववात्सामलोम्नः ७।३।८२॥ प्रति अनु अव इत्येतेभ्यः परौ यौ सामन् लोमन् शब्दौ तदन्तासमासादत्समासान्तो भवति । प्रतिगतं साम प्रतिसामम् । प्रतिगतं सामास्य प्रतिसामः। एवं प्रतिलोम प्रतिलोम इत्यादि । वीप्सादावव्ययीभावे तु परत्वादनपुंसकाद्वेति विकल्पो बोध्यः। ____ अक्षणोरप्राण्यङ्गे ७।३।८५॥ अक्षिशब्दान्तात् समासादत्समासान्तो भवति न चेत्सोऽक्षिशब्दः प्राण्यङ्गे वर्तते । गवामक्षीव । गवाक्षः, रुद्राक्षम् ।
संकटाभ्याम् १७३।८६॥ सं-कट इत्येतत्पूर्वादक्षिशब्दान्तात्समासादत्समासान्तो भवति । संगतमक्ष्णा, समीपमैक्ष्णो वा समक्षम् । कटस्याऽक्षि कटाक्षः। -प्राण्यङ्गार्थ आरम्भः।
॥ इति समासान्तप्रक्रिया ॥ ६-तौ मुम इति स्वानुनासिकः । ७-समाहार द्वन्द्वः, स्वराद्यन्तः प्राक् । ८-इतरेतरयोगः द्वन्द्वः, परपदलिङ्गम् । ९-प्रथमान्तेन द्वितीयान्तेन वा प्रादितत्पुरुषः । नोपदस्येत्यनो लुक् । १० अवर्गेवर्णस्येतीकारलोपः, गोर्नाम्नीत्यवादेशः, समानदीर्घः । १.१-तृतीयान्तेन पादितत्पुरुषः, सम् सि अक्षि टा । १२-सामीप्येऽव्ययीभावः ॥