SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया एवमन्यत्र । श्रियाः पू: श्रीपुरम् । संज्ञात्वात्क्लीवता । तिसृणां पुरां समाहारः त्रिपुरम् । जलस्य जलमेव वा पन्थाः जेलपथः । एवं स्थलपथः । पथि पथि इति प्रतिपथम् । द्विर्गता आपोऽस्मिन्निति द्वीपम् । धुरोऽनक्षस्य ७।३७७॥ धुर् शब्दान्तात्समासादसमासान्तो भवति सा चेदक्षसम्बन्धिनी न भवति । राज्यस्य राज्यमेव वा धू राज्यधुरा । रणधुरा । अक्षे तु अक्षेधूः। संख्यापाण्डूदककृष्णाद् भूमेः ७।३।७८॥ संख्या. वाचिभ्यः पाण्डु, उदक , कृष्ण इत्येतेभ्यश्च नामभ्यः परो यो भूमिशब्दस्तदन्तात्समासादत् समासान्तो भवति । द्वयोर्भूम्योः समाहारो द्विभूमम् । द्वे भूमी अस्य द्विभूमः प्रासादः। कृष्णा भूमिः-कृष्णभूमम् । भूमोऽसंख्यात एकार्थ इति क्लीबता । उदग्भूमम् । समवान्धात्तमसः ७।३।८०॥ सम् , अब, अन्ध इत्येतेभ्यः परो यस्तमसूशब्दस्तदन्तात्समासादत्समासान्तो भवति । संततं तमः सन्ततं तमसा। संततं तमोऽस्मि३-समाहार द्विगुः । ४-अति नोऽपदस्येत्यन्त्यस्वरादिलोपः । ५-वीप्सा यामव्ययीभावः । ६-पृषोदरादित्वाद्वारार्थे समास अपोऽकारस्येकारश्च । १-पदान्ते इति दीर्घः । २-अवर्णवर्णस्येतीकारलोपः । ३-कर्मधारयः, सम् सितमस् सि । ४-तृतीयान्तेन प्रादितत्पुरुषः। ५-बहुव्रीहिः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy