________________
५६३
हैमनूतनलघुप्रक्रिया चत्वारिंशत् , द्विचत्वारिंशत् । त्रयश्चत्वारिंशत् , त्रिचत्वारिंशत्। अष्टाचत्वारिंशत् , अष्टचत्वारिंशत् ।
तेलुग्वा ।३।२।१०८॥ नामविषये पूर्वोत्तरपदे लुग् वा भवतः । देवदत्तः, देवः, दत्तः । सत्यभामा, सत्या, भामा ।
नखादयः।३।२।१२८॥ नखादयः शब्दा अकृताकाराद्यादेशा निपात्यन्ते। न खमस्यास्तीति नखः। नकुलमस्य नकुलः । न पुमान् न स्त्रीति नपुंसकम् । पृषोदरादित्वादेकस्य न शब्दस्य लोपः, निपातनादकागभावः, स्त्रीपुंसयोः पुंसकादेशश्च । नक्षीयते न क्षरति वा नक्षेत्रम् । क्षीधातोः क्षर् धातोवौणादिके ऋटि क्षादेशोऽकाराभावश्च निपातनात् । न अकं दुःखमस्निति नाकः। न विद्यन्ते ग्नाः श्रियश्छन्दांसि वा यस्य नग्नः । नास्ति परलोकादिरिति मतिरस्य नास्तिक इत्यादि ।
पुरुषे वा ।३२।१३५॥ कुशब्दस्य पुरुषशब्दे उत्तरपदे काऽऽदेशो वा भवति । कुत्सितः पुरुषः पुरुषः, कुपुरुषः।
१२-सोरुरिति रुत्वे, चटते इति शः । १३-नाम्न इति नलोपः । २-देवेन दत्त इति कास्कमिति तृतीया समासः । देष एनं देयादित्याशिषिकर्तरि ते तु देवश्चासौ दत्तश्चेति कर्मधारयः । २-कर्मधारये मुंबत् बहुव्रीहि र्वा । ३-बहुव्रीहिः कजभावो निपातनादेव । एवमिहान्यप्रयो-. मेऽपि बोध्यम् । ४-न स्त्रीधुंचाविति विग्रहः । ५-न क्षत्रमिति विग्रहः । ६-मोश्चान्त इत्याचे हृस्वः । ७- अस्त्यस्येति विग्रहः । अस्ति शब्दः सत्त्वेऽव्ययम , कच् । ८-गतिक्वन्य इति समासः, एक्मनेऽपि ।