________________
हैमनूतनलघुप्रक्रिया
५५७ अलुपि वा।२।३।१९॥ मातृपितृभ्यां परस्य स्वसृशब्दसम्बन्धिनः सकारस्याऽलुपि समासे पो वा भवति । मातु:वसा, मातुःस्वसा, मातृष्वसा, एवं पितुःष्वसेत्यादिः ।
निर्दुः सुवेः समसूतेः।२॥३॥५६॥ निर्दुःसुविभ्यः परस्य समसतिसम्बन्धिनः सकारस्य पो भवति । समानिष्क्रान्तो निःषमः । दुःस्थिताः समाः यस्मिन् स दुःषमः कालः। एवं सुषम इत्यादि । ___ ऋतां विद्यायोनिसम्बन्धे ।।२।३७॥ ऋकारान्तानां शब्दानां विद्याकृते योनिकृते च सम्बन्धे निमित्ते सति वर्तमानानां सम्बन्धिन्याः षष्ठया विद्यायोनिसम्बन्धे एव निमित्ते सति वर्तमाने उत्तरपदे लुप् न भवति । __ भ्रातुष्पुत्रकस्कादयः ।।३।१४॥ भ्रातुष्पुत्रादयः कस्कादयश्च कखपफेषु - परेषु रेफस्य स्थाने यथासंख्यं कृतषत्वसत्वाः साधवो भवन्ति। भ्रांतुष्पुत्रः, परमं च तद् यजुश्च परमयजुः, तस्य पात्रं परमेयजुष्पात्रम् । कैस्कः कौतस्कुंत इत्यादि । नामिनः परस्य रेफस्य पत्वमन्यत्र सत्वमिति विवेकः।
॥ इत्यलुप् समासः ॥ २-ऋतामिति षष्ठया अलुप् , ऋनो डुरो रेफस्य षः। ३-षष्ठी तत्पुरुषः,
सकारस्य रुः । ४-वीप्सायां द्वित्वे कस्कस् इत्यत्र रुत्वे सः। ५-वीप्सायां द्वित्वे कुतस् कुतस् इत्यत्र शैषिको भवेऽर्थेऽण् , प्रायोऽव्ययस्येत्यन्त्यस्वरादिलोप आदिवृद्धिः सो रुः । ....