________________
५५६. हैमनूतनलवुप्रक्रिया परे षष्ठया लय् न भवति । चौरस्य कुलम् । तत्वकथने तु चौरकुलम् । ... पुत्रे वा ३।२॥३१॥ क्षेपे गम्ये पुत्रशब्दे उत्तरपदे परे षष्ठया लुप् वा न भवति । दास्याः पुत्रः, दासीपुत्रः। तत्त्वाख्याने तु दासीपुत्र इत्येव । एवमन्यत्रापि ।
पश्यद्वादिशोहरयुक्तिदण्डे ।३।२॥३२॥ पश्यद् वाग् , दिक्शब्देभ्यः परस्याः षष्ठया यथासंख्यं हरयुक्तिदण्डेघूत्तरपदेषु लुब् न भवति । पश्येतो हरः। अनादरे षष्ठी। जनं पश्यन्तमनादृत्य हर्तेत्यर्थः । वाचोयुक्तिः, दिशोदण्डः। सम्बन्धषष्ठयौ ।
देवानां प्रियः ।३।२॥३४॥ अत्र षष्ठया लुवभावो निपात्यते ।
स्वसृपत्योर्वा ॥२॥३८॥ विधायोनिसम्बन्धे निमित्ते सति प्रवर्तमानानामृकारान्तानां सम्बन्धिन्याः षष्ठयाः स्वस्पत्योरुत्तरपदयो योनिसम्बन्धनिमित्तयोः परयोलब् वा न भवति ।
मातृपितुः स्वसुः ॥२॥३॥१८॥ मातृपितृभ्यां परस्य स्वसशब्दसम्बन्धिनः सकारस्य समासे पो भवति । १-हरतेः पचाद्यच् ।